पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाििमत्रे राजा-इयमेिरावती बाष्पासारा हेमकाञ्चीगुणेन श्रोणीबिम्बादप्युपेक्षाच्युतेन । चण्डी चण्डं हन्तुमभ्युद्यता मां त्रिद्युद्दामा मेघराजीव विन्ध्यम् ॥ २१ ॥ इरावती-किं भं एव भूओ वि अवरद्धं करेसि । राजा---(सरशनं हस्तमवलम्बयति ) अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि । वर्धयसे विलसितं त्वं दासजनायाद्य कुप्यसि च ॥ २२ ॥ नूनमिदमनुज्ञातम् । (इति पादयोः पतति ) इरावती- खु इमे मालवेिआवलणा, जा दे हरिसदोह पूरयिस्सन्ति । (इति निष्कान्ता सह चेट्या ) विदूषकः-ॐछेहि ! किदप्पसादोऽसि । राजा---(उत्थाय इरावतीमपश्यन् ।) कथं गतैब प्रिया । विदूषकः---अस्स, दिष्टिआ इमस्स ऑविणअस्स अप्पसण्ण १. किं मामेव भूयोऽप्यपराद्ध करोषि । २. न खल्विमौ मालविकाचरणौ, यौ ते हर्षदोहदं पूरयिष्यतः । ३. उतिष्ठ । कृतप्रसादोऽसि । ४. वयस्स, दिष्टया अनेनाविनयेनाप्रसन्ना गतेषा तद्वयं शीघ्रमपक्र मामः । यावदङ्गारको राशिमिवानुवन्न प्रतिगमनं न करोति । तस्मिन्मयेि शठ इति गूढविप्रियकारीति अवधीरणा तिरस्कारोऽस्तु । अतः 'अति परिचयादवज्ञा' इति वदन्ति । तस्मादिमवधीरणा युतैवेत्यर्थः । हे चण्डि न वेिस्सृजसि न त्यजसि । किमेिदै युक्तमिति शेषः । इयमपि हताशा स्वामेवानु सरति ॥ बाष्पासारेत्यादि । स्पष्टोऽर्थः ॥ किं मामेव भूयोऽप्यपराद्धां करोषि ॥ अपराधिनीत्यादि । स्पष्टोऽर्थः । नूलनेित्यादि । इदमेतद्रशनासंहरणभजु इज्ञातमनुमतम् । मत्प्रार्थनाया इति शेष । न खल्विमौ मालविकाञ्चरणै, यौ ते हर्वेदोहदं पूरयिध्वतः । सति । कृतप्रसादोऽसि । त्यस्य,श्ध्विा अनेनाविनयेना