पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे बकुलावलिका-शुणेसु अहिणिवेसिणो भतुणेो वि । मालविका-अलीअं मन्तेति । एदं एव मइ णति । बकुलावलेिका–सैव तुइ णसि । भतुणो क्रिसेसु वस्पण्डुरेसु निपुणिका-धुढमं गुणिदं विअ हृदासाए उत्तरं । बकुलावलिका-ॐणुराओी अशुराएण थचेट्टवेो ति सुअ uवअणे प्रमाणीकरेहेि । मालविका-किं अत्तणो छन्देण मन्तेसि । बकुलावलिका-हि णहि । भक्तुणो खु एदाई पणअमेिदु सालविका-हँला, देवेिं चिन्तिअ ण मे हिअअं वेिस्सदि । बकुलावलिका-मुंद्धे, भमरसंपादो भविस्सदिति वसन्तावदा १. गुणेष्वभिनिवेशिनो मर्तुरपि । २. अलीकै मन्त्रयसे । एतदेव मयि जाति १ ३. सत्यं त्वयैि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु । ४. प्रथमं गुणितमिब हताशाया उत्तरम् । ५- अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजन्वचनं प्रमाणीकुरु । ६. किमात्मनश्छन्देन भत्रयसे । ७. नहि नहि । भर्तुः खल्वेतानि प्रणयभृदुकान्यक्षराणि वक्रान्तरितानि । ८. सखि, देवीं चिन्तयित्वा न मे हृद्यं विश्वसिति । ९. मुग्धे, भ्रमरसंपातो भविष्यतीति वसन्तावतारसर्वस्वं किं न चूत प्रसवोऽवतंसितव्यः । सत्यं त्वयि नास्ति । भर्तुः कृशेषु वरपाण्डुरेषु दृश्यतेऽङ्गेषु ॥ प्रथम गुणितमिव हताशाधा उत्तरम् ॥ अनुरागोऽनुरागेण प्रत्येष्टव्य इति सुजनवचनै प्रमाणीकुरु ॥ किमात्मनश्छन्द्धेन मन्त्रयसे ॥ नहि नहि । भर्तुः खल्वेतानि प्रणथमृदुकान्यक्ष राणि वक्रान्तरितानि । खखि, देवी चिन्तयिला न मे हृदयं विश्वसिति ॥ मुग्धे, सन्तान्म न