पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । ५३ मालविका-तुमं दाव दुज्जादे अञ्चैतं सहाया होहेि । बकुलावलिका-विमैद्दसुरही बाउलावलिआ खु अहं । राजा–साधु बकुलावलिके, साधु । भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोक्तरेण । वाक्येनेयं स्थापिता खे निदेशे स्थाने प्राणाः कामिनां दूत्यर्धीनाः ॥ १४ ॥ इरावती-पेखि । कारिदं एव बउलावलिआए एदं एदं निपुणिका-ट्टिणि, अहिआरस्स उइदो उवदेसो । इरावती-टॅौणे खु सैकेिदं मे हिअअं । गह्रीदत्था अणन्तरं चिन्तइस्सं । बकुलालिका-ऐसी दुदी ओोनि दे णिव्वुत्तपरिकम्मा चलणो । जाव णं सघृणूउरं करेमि । (इति नाटयेन नूपुरयुगलमामुच्य ) हला, उ द्वेहि । असोअविआसइतअं देवीए णिओझै अणुचिठ्ठ । (उभे उत्तिष्ठतः ) १. त्वं तात्रदुजातऽत्यन्त सहाय्या भव । २. विमर्दसुरभिर्बकुलावलिका खल्वहम्। ३. पश्य । कारितमेव बकुलावलेिकयैतत्पदं मालविकायाः । ४. भट्टिनेि, अधिकारस्योचित उपदेशः । ५. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि । ६. एष द्वितीयोऽपि ते निर्तृत्तपरिकर्मा चरणः । यावदेनं सनूपुरं क रोमि । हला, उत्तिष्ठ । अशोकविकासयितृकं देव्या नियोगमनुतिष्ठ । त्वं तावडुजीते दुःखेऽत्यन्तं सहाया भव । ‘दुर्जातं व्यसने कृीबमसम्यग्जात वस्तुनि' इति केशवखामी । विमर्दसुरभिर्बकुलावलिका खल्वहम् । भावझाने त्यादि । स्पष्टोऽर्थः । पश्य । कारितमेव बकुलावलिकयैतत्पदं मालविकायाः । भट्टिनि, अधिकारस्योचित उपदेशः । स्थाने खलु शङ्कितं मे हृदयम् । शृही यदेनं सनूपुरं करोमि । हला, उतिष्ठ । अशोकविकासवेितृकं देव्या नियोग