पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । ४५ विदूषकः-संपैदं भवदो णिस्संसॐ भवेिस्सदि । एसा अप्पिदमअणसंदेसा विवेित्ते णं बउलावलेिआ उचट्टिदा । राजा–अपि स्मरेदसावसदभ्यर्थनाम् । विदूषकः--किं दाणिं एसा दासीए दुहिदा तुह गरुअं संदेसं वेिसुमरेदि । अहं दाव ण वेिमुमरेमि । (प्रविश्य चरणालंकारहस्ता ।) बकुलावलिका- अवेि सुहं सहीए । मालविका–अह्नो उलावलेिआ। सहि, सा अदंते । उचविस; बकुलावलिका-(उपविश्य ) हैला, तुमं दाणिं जोगदाए णि उत्ता । ता एक चलणं उवणेहि । जाव सालत्तॐ सनूउरं च करेमेि । मालविका---(आत्मगतम् ) हिअअ, सुहिदाए अलं उवट्टिदो अअं विहवोति । कहं दाणीं अत्ताणं मोचेओं । अहवा दागि एदं एव मिच्छुमण्डणं मे हविस्सदि । १. सांप्रतं भवतो निःसंशयं भविष्यति । एषार्पितमदनसंदेशा विविचेतः एनां बकुलावलिकोपस्थिता । २. किमिदानीमेधा दास्या दुहिता तव गुरुकं संदेशं विस्मरति । अहं ३. अपि सुखं सख्याः । ४. अहो बकुलावलिका । सखि, खागतं ते । उपवेिश । ५. सखि, त्वमिदानीं योग्यतया नियुक्ता । तस्मादेकं चरणमुपन्य ) यावत्सालक्तकं सनूपुरं च करोमि । ६. हृदय, सुखितयालमुपस्थितोऽयं विभव इति । कथमिदानीमात्मानं मौचयेयम् । अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति । मद्नसंदेशा विविक्त एनां बकुलावलिकोपस्थिता । किमिदानीमेषा दास्या दुहिता तव गुरुकै संदेशं विस्मरति । अहं तावन्न विस्मरास्ति । अपि सुखं सख्याः ॥ अहो बकुलावलिका । सखि, खागतं ते । उपवेिश ॥ सखि, लमिदानीं योग्य तया नियुक्ता । तस्मादेकं चरणमुपनय । यान्त्सालक्तकं सनूपुरं च करोमि । हृदय, सुखितयालमुपस्थितोऽयं विभव इतेि । कथमिदानीमात्मानं मोचयेयम् ।