पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ मालविकाग्निमित्रम् । प्रथमोङ्कः ।

एकैश्वर्ये स्थितोऽपि प्रनतबहुफले यः खयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताध्यतीनाम् | अष्टामिर्यस्य कृत्वं जगदपि तनुभिर्बिन्नतो नामिमानः सन्मार्गालओकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ॥१॥

वेदादीनां विशुद्धनां विध्यानां जन्महेतवे । पर्वतीपरतत्राय परस्मै वस्तुने नमः ॥ भाग्यं नाम समप्रमीध्य्शमतिस्नेहैकपात्रं यतो नीरं काटयवेममुद्धतरिपुध्वंसे नियुज्य खयम् । नित्यं निन्दति नर्तनैरसिनवैः कान्तैर्वसन्तोत्सवैहः संतानाभ्युदयैः कुमारगिरिभूपालो नृपालोतमः ॥

अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाध्यर्थमिष्टदेवता स्मरणपूर्वकमाशिषं प्रयुङ्के -- एकैश्वर्य इत्यादि । स ईशः परमेश्वरः सन्मार्गालोकनाय । सन् प्रशस्तो भार्गः पन्था मोक्षमार्गस्तस्यालोकनाय दर्शनय वो युमाकं ताससीं तमःसंबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्वति संबन्धः । कथंभूत ईशः । यः प्रणतबहुफले । बहूनि फलानि यस्मात्ततथोक्तम् । प्रणतानां प्रणामं कृतवन्ताम् । भक्तानामित्यर्थः । तेषां वहुफलं तस्मिन् । एकैश्वर्थे । ईश्वरस्य भाव ऐश्वर्यम् । एकम् मुख्यम् । अनन्यसाधारणमित्यर्थः । तत् तदैश्वर्यं च । तस्मिन्स्थितोऽपि । अणिमाध्यैश्वर्ययुक्तोऽपीत्यर्थः । खयमात्मना कृत्तिवासाः कृत्तिश्वर्म चासो वसनं यस्य स तथोक्तः । यः कान्तासंमिश्रदेहोऽपि क्कन्तया स्रिया संमिश्रः संमिलितो देहः शरीरं यस्य स तथोक्तस्ताध्शोऽपि सन् । अविषयमनसाम् । न विध्यन्ते विषयाः शब्दादयो येषां तान्यविषयाणि तानि भनांसि येषां ते तथोक्ताः तेषां यतीनां संयमिनां परस्तात्परः श्रेष्टः । विक्शब्देभ्यः सप्तमिवञ्जगीप्रथमाभ्यो दिग्द्रे---- ---- अष्टामिस्तनुभिः पुयिव्यादिमूर्तिमि कृत्व