पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खेण अजसुमदिणा अह्यारिसं परिअणं उज्झिअ गूढं अाणीदा एसा । राजा-श्रुतपूर्वं मयैतत् । ततस्ततः । द्वितीया-भट्टा, अदो वरं ण आणीो । परित्राजिका-ततः परं मन्दभागिनी कथयिष्यामि । उभे-अंजकोसिईए विअ सरसंजोओो । मालविका-एं सा एव । उभे-जैदिवेसधारिणी अज्ज्ञक्रेोसिई दुक्खेण विभाबीआदि । भवदि, वन्दामौ । परित्राजिका-खस्ति भवतीभ्याम् । राजा---कथमाप्तवगोऽयं भगवत्याः । पस्विाजिका-एवमेतत् । विदूषकः---तेणे हि कहेडु भङअक्दी अत्तहोदीए उत्तन्तं असेसं । पत्रिाजिका---(सचैऋब्थम् ) तावच्छूयताम् । माधवसेनसचिवै माग्रजं सुमतिमवगच्छ । राजा- उपलक्षितम् । ततस्ततः । परिव्राजिका--स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भ वत्संबन्धापेक्षया पथिकसाथै विदिशागामिनमनुप्रविष्टः । १. भर्तः, अतः परं न जानीमः । २. आयैकौशिक्या इव खरसंयोगः । ३. ननु सैव ! ४. यतिवेषधारिण्यार्थकौशिकी दुःखेन विभाव्यते । भगवति, व ६ ५. तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् । शंगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिनास्माद्दर्श परिजनमुज्झित्वा गूढ मानीतैषा ॥ भर्तः, अतः परं न जानीमः । आर्येकौशेिश्या इव खरसंयोगः । ननु सव ॥ यतिवेषधारिण्याकौशिकी दुःखेन विभाव्यते । भगवति, वृन्दावहे। तेन् . :