पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे उभे---(मालविकां दृष्टा ) अझो भट्टद्वारिआ । (इति प्रणम्य ) जै । दु जेदु भट्टदारिआ । (तया सह बाष्पं विकिरतः ।) (सर्वे सविस्मयमवलोकयन्ति ।) राजा–के वा भवत्यौ । का वा इयम् । उभे-भेट्टा, एसा अह्माणं भट्टदारिआ । राजा---कथमेिव । उभे—खैणादु भट्टा । जोसो भट्टिणा विजअदण्डेहिं वेिदब्भ णाहं वसीकरिअ बन्धणादी भोइओो कुमारो भाह्वसेणेो णाम, तस्स इअं कष्णीअसी भइणी मालविआ णाम् । देवी-कॅहं राअदारिआ इॐ । चन्दणं खु मए पादुओवओ एण दूसेिदै । राजा-अथात्रभवती कथमेित्थंभूता । मालविका---(निःश्वस्य । आत्मगतम् ) वेिििणओएण । द्वितीया-तुदा आदवसंगदे भट्टदारए माहवसेणे तस्स अम १. अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । २. भर्तः, एषास्माकं भर्तृदारिका । ३. शृणोतु भर्ता । थः स भत्र विजयदृष्डैर्विदर्भनाथं वशीकृत्य बन्धनान्भोचितः कुमारो माधवसेनो नाम, तखेयं कनीयसी भगिनी भाल ४. कथं राजदारिकेयम् । चन्दनं खलु मया पादुकोपयोगेन दूषितम् । ५. विधिनियोगेन । ६. भर्तृदायाद्वशांगते भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना सादृशं परिजनमुज्झित्वा गूढमानीतैषा । रोचवते॥अहो भर्तृदारिका । जयतु जयतु भर्तृदारिका । भर्तः, एषास्माकै भर्तृदारिका शृणोतु भर्ता । यः स भत्र विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचेितः कु मारो माधवसेनो नाम, तस्येयं कूनीयसी भगिनी मालविका नाम ॥ कथं राजदारि क्रेयम्। चन्दनं खलु मया पादुकोपयोगेन दूषितम् ॥ विविनियोगेन । भर्तृदायादव