पृष्ठम्:मालविकाग्निमित्रम्.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
॥ तृतोयोङ्कः ॥
मालविआवि इमेसु दिअहेसु अणुभूदमुत्ता विअ मालदीमाला मिलायमाणा लख्खीअदि। अदो वरं ण आणे ।
विसज्जेहि मं ।
मधु° । 1एअं साहावलम्बिणं बीजपूरुषं गेण्ह ।
समाधि० । नाट्येन गृहीत्वा । 2हला तुमंवि इदो विपुलदरं साहु
जणसुस्सूसाए फलं लहेहि ।
मधु° । प्रस्थिता । 3'सहि समं जेव्व गछ्छामो । अहंवि इमस्स
चिराअमाणकुसुमुग्गमस्स तवणीआसोअस्स दोहलणिमित्तं देवीए विण्णवेमि ।
समाघि० । 4'जुज्जइ । अहिआरो ख्खु तुह ।
[ इति निष्क्रान्ते ।

। प्रवेशकः।


मालविकाप्येतेषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लायमाना लक्ष्यते । अतः परं::
न जाने । विसर्जय माम् ।
१. एतच्छाखावलम्बि गोजपूरकं गृहाण ।
२. हला स्वमपीतो विपुलतरं साधुजनशुश्रूषायाः फलं लभस्व ।
३. सखि सममेव गच्छावः । अहमप्येतस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य
दोहदनिमित्तं देव्यै विज्ञापयामि ।
४. युज्यते । अधिकारः खलु तव ।

2. A B C D E जाणे for “ आणे. ”
3. B मां.
4. A E साहावलम्बिदं.
5. F om. इदो, and reads पेसलतरं
for “ विपुलदरं."
6, A C सुस्सुसार.
7. A B C ज्जेव, F' एव्व
8. D तवणो आहोअस्स.
9. A c देविए विणवेमि. E also reads

विणवेमि.

10. B तुइ for “ तुह.”- - om ख्खु.