पृष्ठम्:मालविकाग्निमित्रम्.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
॥ द्वितीयोङ्कः ॥


। ततः प्रविशति संगोतरचनायां कृतायामासनस्थः समयस्य राजा परिव्राजिका धारिणी बिभवतश्च परिवारः । राजा । भगवति अत्रभवतोराचार्ययोः कतरस्य प्रथममुप देशं द्रक्ष्यामः। 5 परि° । ननु समानेपि ज्ञानवृद्धभावे वयोधिकत्वाङ्गणदासः पुरस्कारमर्हति । राजा । तेन हि मौद्गल्य एवमेवात्रभवतोरावेद्य स्वनियोग. मशून्यं कुरु । कञ्चुकी । यदाज्ञापयति देवः । [इति निष्कान्तः । गण° ।प्रविश्य । देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदा । ? तस्याश्चतुर्थवस्तुकप्रयोगमेकमनाः श्रोतुमर्हति देवः। राजा । आचार्य बहुमानादवहितोस्मि । [निष्यन्तो गणदासः । 15 राजा । जनान्तिकम् । वयस्य नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥१॥ विदूषकः । अपवार्य 1हो उवष्ठिअं णअणमहु। संणिहिदं मख्खिअं च । ता अप्पमत्तो दाणिं पेख्ख । । ततः प्रविशत्याचार्यप्रत्यवेक्ष्यमाणाङ्गसौष्टवा मालविका 20 १ भो उपस्थितं नयनमधु । संनिहिता मक्षिका च । तदप्रमत्त इदानीं पश्य । . D परीवार: 18A c होउ and B D छ झ for 16. P परिणतायाः : : , "हो".-B णव्रशमं E F नयणम् 20 ̟--- 20 A BGi ciभूभाग