पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
॥ पञ्चमोङ्कः ॥
राजा । ननु तत्रैव देवी ।
प्रतीहारी । १अह इं । जहारुहसंमाणसुहिदं अन्तेउरजणं विसज्जिअ मालविअपुरोगेण अत्तणो परिअणेण सह देवं
पडिवालेदि ।
राजा। सहर्षम् । विदूषकं विलोक्य । जयसेने गच्छाग्रत: ।
प्रतीहारी । २इदो इदो देवो ।

। सर्वे परिकामन्ति ।

विदूषक:। विलोक्य । ३भो वअस्स किंवि परिवुत्तजोव्वणो विअ
वसन्दो पमदवणे लख्स्वीअदि।
राजा । यथावृत्तं भवानाह।
अग्रे विकीर्णकुरबकफलजालविभुज्यमानसहकारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेत: ॥४॥
विदूषक: । ४भो अअं सो दिण्णणेवथ्थो विअ कुसुमथ्थबएहिं तवणीआसोओ । ओलोअदु भवं।

१. अथ किम् । यथार्हसंमानसुखितमन्त:पुरजनं विसख्य्र मालविकापुरोगेणात्मन: परिजनेन सह देवं प्रतिपालयति ।
२. इत इतो देव: ।
३. भो वयस्य किमपि परिवृत्तयौवन इव वसन्त: प्रमदवने लक्ष्यते ।
४. भो भयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोक: । आलोकयतु भवान् ।

2. F°सुहं for‘सुहिदं"-B विसज्जीअ
3. B C D F' मालविआ°
8. B वयस्य-A C किंवि ; D E किं-
चि; F' किंचिप्परिवुत्त –-A C
E 'जोवणो.
13. A D E णेवछ्छो.