पृष्ठम्:मालविकाग्निमित्रम्.djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
॥ चतुर्थोङ्कः ॥
विदूषकः । देवीं विलोक्य । १भोदी जीवेअं वा ण वा जं मए अत्त-
भवन्तं सेवमाणेण दे अवरध्धं तं सव्वं अवराहं मरि
सेहि ।
देवी । २दीहाऊ होहि । [ निष्क्रान्तो विदूषकः प्रतीहारी च ।
राजा । प्रकृतिभीरुस्तपस्वी । ध्रुवसिद्देरपि यथार्थनाम्नः
सिद्धिं न मन्यते ।
प्रतीहारी । प्रविश्य । ३जेदु भट्टा । धुवसिध्धी विण्णवेदि उदकुम्भ- |
विहाणे सप्पमुद्दिअं कंपि अण्णोसीअदुत्ति ।
देवी । ४इदं सप्पमुद्दिअं अङ्गुलीअअं । पछ्छा मह हथ्थे देहि ।
णं। इति प्रयच्छति ।
राजा । जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी । ५जं देवो आणवेदि ।
[ इति निष्क्रान्ता ।
परिव्राजिका । यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः।
राजा । भूयादेवम् ।

१. भवति जीवेयं वा न वा यन्मयात्रभवन्तं सेवमानेन तेपराद्धं तं सर्वमपराधं मर्षय ।
२. दीर्घायुर्भव ।
३. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भपिधाने सर्पमुद्रिकां कामप्यन्विष्यतामिति।
४. इदं सर्पमुद्रीयमङ्गलीयकम् । पश्चान्मम इस्ते देह्येतत् ।
५. यद्देव आज्ञापयति ।

1. A cभोदि-F reads thus: जं
मए अन्तभवन्तं सेवमाणेण दे
अवरध्धं तं सव्व अवराहं मारि
सेहि । होदि जीवेअं वा ण वा.
2. A तस्सव्वं ; B त्तं सव्वं.-B मरि-
स्सेहि.
7. Our MSS. सिद्धिं मन्ये. We
with Tullberg.
8. A C ध्रुवसिध्धि ; B ध्धुवसिध्धी ;
D ध्रुवसिद्धी.-A विणवेदि.
10. B सप्पमुद्दीअं; C मुद्दीअं- EF
मम for मह."
11. B D E omit “ इति."