पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
॥ चतुर्थोङ्कः ॥
विदूषकः । १सा ख्खु तवस्सिणी ताए पिङ्गलछ्छीए सारभण्ड
भूमिघरए मिच्चुमुहे विअ णिक्खित्ता ।
राजा । ननु मत्सम्पर्कमुपलभ्य ।
विदूषकः। २अह इं ।
राजा । गौतम क एवं विमुखोस्माकं येन चण्डी कृत्वा देवी ।
विदूषकः । ३सुणादु भवं । परिव्वाजिआ मे कहेइ । हिओ
किल तत्तहोदी इरावदी रुजाविहथ्थचलणं देविं सुहं
पुछ्छिदुं आअदा । तदो सा देवीए पुछ्छिदा । किं ण लख्खि
दो जणो वल्लहोत्ति । ताए उत्तं । मन्दो वो उवआरो ।
जं दे परिअणस्स वल्लहत्तणं तं ण जाणासित्ति ।
राजा। भो निर्भेदादृतेपि मालविकायामयमुपन्यासः शङ्क-
यति ।
विदूषकः। ४तदो ताए अणुणिब्बन्धिज्जमाणाए भवदो अविणअं अन्तरेण परिगहीदथ्था किदा देवी ।

१. सा खलु तपस्विना तया पिङ्गलक्ष्म्या सारभाण्डभूमिगृहे मृत्युमुख इव निक्षिप्ता ।
२. अथ किम्।
३. शृणोतु भवान् । परिव्राजिका मे कथयति । ह्यः किल तत्रभवतोराती रूजाविहस्तचरणां देवीं सुखं प्रष्टुमागता । ततः सा देव्या पृष्टा । किं न लक्षितो जनो वल्लभ
इति । तथोक्तम् । मन्दो व उपचारः । यत्ते परिजनस्य वल्लभत्वं तन्न जानासीति ।

५. ततस्तयानुनिर्बध्यमानया भवतोविनयमन्तरेण परिगृहीतार्था कृता देवी ।


3. F उपलभ्यते.
4. A C ई for ‘इं.”
6. F पडिंव्वाजिभा. [सहं
7. A ततहोदी--A देवीसुहं; C देविं-
9. F omits वौ"
10. A णं for ण."
13.A B C D E अणुबन्धिज्ज.
14. A B C D E परिगहिद .