पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
॥ तृतोयोङ्कः ॥
इरावती । १ण हु इमे मालविआए चलणा जे दे परिसदोहलं पूरइस्सन्दि ।
[ ससखी निष्क्रान्ता ।
विदूषकः । २भो उठ्ठेहि उट्ठेहि । किदप्पसादोसि ।
राजा । उत्थायेरावतीमपश्यन् । कथं गतैव प्रिया ।
विदूषकः । ३दिठ्ठिआ इमस्स अविणअस्स अप्पसादिदा गदा।
ता वअं सिघ्घं अवक्कमाम जाव अङ्गारओ रासिं विअ
सा अणुवक्कं ण करेइ ।
राजा । अहो मनसिजवैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥॥
॥ इति परिक्रम्य निष्क्रान्ताः सर्वे ॥
॥ इति तृतीयोङ्क ।

१. न खल्वमौ मालविकायाश्चरणौ यौ ते स्पर्शदोहदं पूरयिष्यतः।
२. भो उत्तिष्ठोत्तिष्ठ ।कृतप्रसादोसि ।
३. दिष्टयैतस्याविनयस्याप्रसादिता गता । तदावां शीघ्रमपक्रमावो यावदङ्गारको राशिमिव सानुवक्रं न करोति ।

1. F हरिसदोहलं.
2. A C E पूरइस्सदि.
4. F omits भो.
6. D E अविणयस्स”–A B C D अपसादिदान.
7. F दाव सिघ्घं for ‘ता वअं सिघ्घं”.