पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

अथ माधवनिदानस्य विषयानुक्रमणिका ।

विषयाः पृष्ठाकाः | विषयाः पृष्ठाकाः

पञ्चलक्षणनिदानम् १ । दाहनिदानम् ८८ ज्वरनिदानम् २ । उन्मादनिदानम् ८९ अतीसारनिदानम् ३० । अपस्मारनिदानम् ९५ ग्रहणीरोगनिदानम् ३६ । वातव्याधिनिदानम् ९७ अर्शरोगनिदानम् ४० । वातरक्तनिदानम् १०७ अग्निमान्धाजीर्णविसूचिका-

लसकविलम्बिकानिदानम् ४६ । उरूस्तम्भनिदानम्     ११०
                       आमवातनिदानम्      १११

क्रिमिरोगनिदानम् ५१ | शूलपरिणामशूलानदवशूल. पांडुरोगकामलाकुम्भकामला- निदानम् ११३ हलीमकनिदानम् ५३ । उदाव नाहनिदानम् ११५ रक्तपित्तनिदानम् ५७ । गुल्मनिदानम् ११८ राजयक्ष्मोरक्षतनिदानम् ५९ । हृद्रोगनिदानम् १२१ कासनिदानम् ६४ | मूत्रकृच्छनिदानम् १२२ हिकाश्वासनिदानम् ६७ । मूत्राघातनिदानम् १२४ स्वरभेदनिदानम् ७३ |अश्मरी निदानम् १२६ अरोचकनिदानम् ७८ । प्रमेह-प्रमेहपिडकानिदानम् १२९ छर्दिनिदानम् ७६ । मेदोरोगनिदानम् १३६ तृष्णानिदानम् ७८ | उदरनिदानम् ” मूभ्रिमनिद्रातन्द्रा- शोथनिदानम् १४० सन्यासनिदानम् ८० वृद्धिनिदानम् १४२ पानात्ययपरमदपानाजीर्ण गलगण्ड-गण्डमालापची. पानविनितान