पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

• श्रीगौरकृष्णः शरणं मम * सम्पादकीया द्वित्राः शब्दाः। अयि प्राच्यपद्धत्त्यामयनिदानानुसंधित्सवो वैद्यवृन्दमहोदयाः ! अद्य भगवतो यशोदानन्दामन्दानन्दविधायिनः परब्रह्मणः सच्चिदानन्द. विग्रहस्य श्रीकृष्णस्य परमानुकम्पयाऽदो “माधवनिदानम्" प्रायशः सर्वत्रा- युर्वेदसंसारे प्रचलिततरमिति मनसिकृत्य "चौखम्बासंस्कृतपुस्तकालया"ध्यक्षेण श्रीश्रेष्ठिवर्य-जयकृष्णदासमहोदयेन पण्डितश्रीमिश्रोपाह्वोमेशानन्दशर्म्मणा साग्रहं परीक्षार्थिविद्यार्थिजनोपकारिकया "सुधालहरी" नामिकया विषमस्थल. टीकया सनाथीकारितं सम्पादनार्थं मद्धस्ते यत् समर्पितं तन्मया यथामति बहुषु स्थलेषु निदानोपयोगिसंग्रहश्लोकानुद्धृत्य मूलपाठेन सह कोष्ठान्तर्गतान् संस्थाप्य; अन्ते च परिशिष्टरूपेण प्रचलितनवीनानवीनरोगाणां माधवनिदानेऽ- नुक्तानां बहूनां चिकित्सासमये दृष्टिपथं भविष्णूनां पाश्चात्यसम्मतानामपि निदानादिसमन्वितानां विविधामयानां च स्वरचितपद्यरूपेण संगृह्य समुचित- वर्णनपूर्वकं तथा चात्र रोगाणां राष्ट्रभाषायां राजकीयभाषायाञ्च यथाप्राप्तप्रच- लितनामनिर्देशपुरस्सरञ्च सम्पाद्य भवतां समक्षं समर्प्यते। आशास्यते चेति- यदिदं संस्करणं चिकित्सोपयोगि परीक्षार्थिविद्यार्थिजनानन्दप्रयोगि सर्वाति- शायि भावि। यद्यनेन कस्यचन कदाचन कश्चिदप्युपकारः स्यात्तर्हि प्रकाशकसंपादकयोर्द्वयोरपि श्रमसाफल्येन कृतकृत्यता भवेत् । अत्र शोध्यपत्राणां संशोधनादिकार्ये यत् सुहृद्वर-पण्डितश्रीराम- चन्द्रझा-व्याकरणाचार्येण साहाय्यमाचरितं तदर्थं सबहुमानं धन्य - वादास्पदं स महोदयः । अत्र च प्रमादाज्झटिति संशोधनप्रभृतिकार्येषु यावत्य- स्त्रुट्यः संजातास्तावतीर्यथास्थलं संशोध्य कृपया संक्षम्य च केवलगुणैकपक्ष- पातिनः कृतधियो महीयांसो जना मां प्रकाशकमहोदयं चानुगृह्णन्त्वित्यलं पल्लवितेनेति शम्।

अधिकाशि बुलानालास्थ आयुर्वेदविदामेकान्तविनेयतमश्चिरपरि-

श्रीराधारमणमन्दिरे                चितपरिचारको-भिषग्रत्न-व्राजमोहनि
                            ब्रह्मशंकरमिश्र- शास्त्री ।

श्रीगङ्गादशहरायाम् बै० सं० २०००