पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- राजयक्ष्मादिनिदानम् १०॥ ६१ त्रिरूपसम्पन्नमाह-असेति । अभितापः-पीडा, सन्तापः-दाहः, करपादयोरिति मध्यमपदलोपी समासः ॥५॥ क्षयस्य चरकोक्तानि षड्पाणि- (कासो ज्वरः पावशूलं स्वरव!पहोऽरुचिः। पडिमान्यपि जानीयाल्लक्षणानि च यक्ष्मणः ॥६॥ सुश्रुतोक्ता- भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् । नि तान्येव-स्वरभेदश्च जायेत षड्पे राजयक्ष्मणि) ॥७॥ एकादशरू- स्वरभेदोऽनिलाच्छूल सक्कोचश्वांसपार्श्वयोः। पाणि- ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥ ८॥ शिरसः परिपूर्णत्वमभक्तच्छन्द एव च । कासः कण्ठस्य चोवंसो विज्ञेयः कफकोपतः॥९॥ एकादशरूपमाह-अनिलात वातात् , स्वरभेदादयो जायन्ते । पित्ताद्र- तस्य, आगमः = आविर्भावः, कफकोपतः शिरसः परिपूर्णत्वं मूनों गुरु- त्वम्, अभक्तच्छन्दः = भोजनेऽरुचिः, कासः कण्ठस्योद्ध्वंसश्चेति ॥८-९॥ असाध्याव- एकादशभिरेभिर्वा षभिर्वाऽपि समन्वितम् । कासातीसारपाात्तिस्वरभेदारूचिज्वरः ॥१०॥ त्रिभिर्वा पीडितं लिङ्ग कासश्वासासगामयः । जबाच्छोपादित जन्तुमिच्छन् सुविमलं यशः ॥११॥ बज्यचिकित्स्य-सवर स्त्रिभिर्वाऽपिलिटमासबलक्षये । योर्लक्षणम्-युक्तो पयश्चिकित्स्यस्तु सर्गरूपोऽन्यतोऽन्यथा ॥१२॥ असाध्य महाशनं क्षीयमाणमतीसारनिपीडितम् । लक्षणम्-शूनमुष्कोदरं चैव यक्ष्मिणं परिबर्जयेत् ॥ १३ ॥ पुन:-शुक्लाक्षमन्नद्वेष्टारमूर्चश्वासनिपीडितम् । कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीह मानवम् ॥१४॥ असाध्यलक्षणमाह-एकादशमिरित्यादि । सुविमल-तुप्रशस्तै,यश इच्छन् वैष एभिरेकादशमिर्षभिर्वा लक्षणैः, समन्वितं कासश्वासासगामयैर्वा पीडित शोषादित, राजयधिमणं, जह्यात त्यजेत् । बलमांसदये सर्वैरर्धेत्रिभिर्वा रूपै. युक्त बर्जयेत् , अतः,अन्यथा बलमांसादिक्षयं विना, सर्वरूपोऽपि चिकित्स्यः । अपरमप्यसाध्यमाह-महाशनम्-अधिकमोजिनम् , अतीसारनिपीडित- पुरीपातिप्रवृत्तिमन्त, शूनं शोषमुक्त, मुष्क-वृषणम् , उदरच यस्य तम् । स्था-