पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मथ शुक्रदोषनिदानम् । तत्रादौ तस्य परिचयः- सतो व्यवायेषु विशेषहर्ष-निमित्ततो बीजमिदं प्रजायते । ततो ध्रुवं पौरुषशुक्रमेनटू-वदन्ति गैया गदतत्त्ववेदिनः ॥१॥ शृणुध्यते तद्विषयेऽधुना मया-यथा यकालोदककीटवकिभिः । प्रदूषितं रोहति नैव बीज-तथा नृणां शुक्रमपि प्रदुष्टम् ॥ २ ॥ अस्य निदानपविका संप्राप्तिः- व्यापामतोऽतीव नितान्तमैथुनार-सदैव चासात्म्यपदार्थसेवमात् । अकालमध्येऽप्यधियोनि मैथुन-प्रकुर्वतां वा त्यजता रतिक्रियाम् ॥३॥ अतीव रूक्ष लवणं तथाऽम्ल-मुष्णं कषायं बहुशश्च तिक्तम् । पदार्थजातं च समानतां नृणां-निषेवणाचाप्यरसज्ञयोषिताम् ॥ ४॥ तथा च शुक्रस्रवणाजरातो-ऽथवाऽतिशोकादपि चिन्तनाद् भृशम् । किंवाऽग्निदाहादथ शस्त्रधातात्-क्षाराभिपाताञ्च भयाद्विशेषात् ॥६॥ क्रोधादविश्वासस एव चाती-सारात्तथा व्याधिसमुस्थकार्यात् । वेगावरोधादधिकक्षताद्वा-संदूषणादू धातुगणस्य चापि ॥ ६ ॥ पृथक्पृथग्वा मिलितास्तु दोषा-रेतोवहाः प्राप्य शिराः प्रदुष्टाः । दुसं च शुक्र ननु दूषयेयु-प्रवीमि तदुष्टिमथो विभागशः ॥... तत्रादौ शुक्रस्याष्टौ दोषाः- यस्फेनिलं तनु च रूक्षमतीव वाऽन्य-धातपसष्टमवसापि पूतिगन्धि । स्यात् पिच्छिल प्रकृतितोऽपिविवर्णमद्धा-सदुष्टशुक्रमिह पैचवरायदेयुः। वातदुष्टशुकलक्षणम्- यस्फेनिलं तनुच सक्षमथातिकृष्ट्र- णाल्पं नवेत्सदनिकेन विदूषितं स्यात् । एवंविधं तुमहि शुक्रमशान्ति गैचा गर्भाय जातु चन योग्यमवश्यमेव ॥९॥ पित्तदुष्टशुक्रलक्षणम्- शुक्र मवेशीलमथापि पीत-मत्युष्मदा ननु पूतिगन्धि । सवेच्च विप्रदह यत्तफ-पित्तन संदूषितमेव बोध्यम् ॥१०॥ कफदुष्टशुकलक्षणम् भवेत् पिजिलं चाधिक पदमार्ग-कफेनैव संदूषितं शुक्रमन्त्र ।