पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यरोगनिदानपरिशिष्टम्। २९५ अवन्तीत्यमायुर्विदाममगण्यां-वरेण्या ये शुक्रदोषज्ञमध्ये ॥११॥ रक्तान्वितशुकलक्षणम्- मतीवाङ्गनासङ्गमाद्वाऽभिषातात्-क्षताचापि संयुक्तमत्रेण नृणाम् । अपि प्रायशः संप्रवत्तेत शुक्र-तथा वेगसन्धारणान्मास्तेन ॥१२॥ स्वमागऽवरुद्धं च कृच्छ्रेण रेतः सदा प्रन्थियुक्त प्रवेशावसादि । इति ख्यापितारेतसोऽष्टौ तु दोषाः समस्ता सलमाण आयुर्विदा शुद्धशुक्रलक्षणम्- धनं स्निग्धमदाऽथ माधुर्ययुक्तं-तथा पिच्छिलं चाविदाहीह शुक्लम् । सदा स्फाटिक वर्णमाप्तं तु शुक्र-विशुद्ध विशेषेण बोध्यं सुगः ॥१४॥ इति माधवनिदानपरिशिष्टे शुक्रदोषनिदानं समाप्तम् । मथोपान्त्रशाथनिदानम् । उपान्त्रशोथस्य परिचयः- प्रतिमानवं विभिना-मानेनान्त्रपुटेऽन्त्रनित्यलाना। एका नलिका वर्तत-उपान्त्रपदनामिका विदिता ॥१॥ तस्या मानं कचन-स्यादगुलियोन्मिता बहुधाऽपि । जातु चनातोऽप्यधिक-मानं कचिदष्टालोन्मितं भवति ॥२॥ अत एव स्थितिरस्या-भवति हि मनुजानुसारिणी नियतम् । जाते चात्र प्रदाहे-तीवा पीडा प्रजायते नूनम् ॥३॥ भत्र प्रदाहे कारणम्- बदाऽऽहारभागोऽन्न किंवाऽन्यदेवा-विशेद्वस्तु काठिन्ययुक्तं कदाचित् । तदोपान्त्रमध्ये प्रदाहोऽतिधोरो-ऽनुभूयेत रोगादितेनैव नूनम् ॥४॥ अस्य संप्राप्ति:- उपान्त्रस्य मित्तौ यदा इलेष्मणो वा-कलायां प्रकुयुहि कीटाः प्रशोथम् । ततो मन्दभावेन वृद्धः स शोथो-वणस्य स्वरूप तु नूनं सुदध्यात् ॥५॥ सतो यानि रूपाण्युपान्त्रस्य शोथे-गदेऽत्रोद्भवेयुब तानीह कृत्स्नम् । नवीनैषिकित्साप्रवीणैव पाशा-स्यदेशोजवैर्वणितानि बुवेऽग्र ॥ ६ ॥ उपान्त्रशोथस्य स्वरूपम्- इमोणिदेशे रुजा दक्षिणे स्थादू-भृतां जातु देचे कपदामिधे वा। समुत्पथ पूर्व ततबोदर वै-परिव्याप्य सा प्रायकाबाभ्युदेति॥ ॥ -