पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवमिदाने- गदे दाणे चेहशे तु प्रजाते म्रियन्ते नरो रोगिणोऽहाऽप्यसंख्याः॥१॥ अनुग्रेऽपि रूपे क चिद यान्ति भीत्या-गदे पश्चतामत्र नून मनुष्याः । बुऔः कैश्चिदस्या स्वरूपं चतुर्द्धा-सुखेनावबोधार्थमुक्तं विशेषात् ॥१८॥ उपसर्गजविषूचिकायाः पूर्वावस्था- हृच्छूलमादौ तु भवेन्द्रदेऽस्मिस्ततो वमिश्चाप्यतिसार एव । तत्रापि पूर्व सरणं मलस्य भुक्तस्य च छर्दनतस्तथैव ॥१९॥ तत्पश्चादतिसार-स्याथ वमेः स्याच्च पीतवर्णत्वम् । तदनु तयोरपि तण्डुल-जलसन्निमता भिषग्भिरिह कथिता ॥२०॥ द्वितीयावस्था- चिह्नानि यानीह पुरोदितानि भवेयुरखो द्विगुणानि तानि । आक्षेपतृष्णारतया तीवा-भुक्तं तथोऽन्नं न पचेच कि चित् ॥२१॥ तृतीयावस्था- वातिसारादहुशोऽत्र रक्त-गाढं भवेद् देहभवं तु नूनम् । क्षीणेन्द्रियः क्षीणतनुप्रभोऽति-दीनो नरो होनबलः सदैव ॥२॥ स्याच्छीतदेहोऽपि च नेत्रमन्त-र्गत स्थिरं तस्य च शीर्णवाक्त्वम् । नीलौटताऽन्योरपि घोररूप-चिहैर्युतत्वं यमसमपान्यता ॥१३॥ तुर्यावस्था- यदाऽन्तकमांसविमुक्तदेहो-धजेदवस्थां तु गदा तुरीयाम् । तदाऽस्य पूर्वोक्तसमस्तलिङ्गा-नि परीत्यं नितरामिहेयुः ॥ ३४॥ यदा जातु चितू रोगिदेहे ज्वरः स्यात् सथा च प्रवत्तेत मून हि सम्यक् । स्थिरत्वं प्रयायाच माडी तदा तू-पसर्गप्रजाता विषूचीह साध्या ॥२१॥ भयाद्विस्तृतेः ख्यापनं चात्र तेषां समासेन किचित् कृतं तेन सनिः तदीयप्रबन्धे च तज्ज्ञानमवाऽधिगन्तुं प्रबन्धो विधेयो भिषग्भिः ॥२६॥ इति माधवनिदानपरिशिष्ट भौपसर्गिकबिषूचिकानिदानं समाप्तम् । अथोरस्तोयनिदानम् । तस्य निदानपूर्विका संप्राप्ति:- ज्यरादिष्वसावानुवन्ध्येन योगा-प्रजायेत किंवा क्वचिद् गुप्तरोगैः । विवाभिवातादिभिर्वा निमित्त विलोक्येत लोके नरेष्यत्र बाये ॥१॥ सरस्सोयनामामये प्रायशोऽस्मि-स्वरस्येकपाऽथवा पाश्र्वयो। मवेत संचयोऽदा जलीयस्य धातो-रपि प्राणहत् पूर्णतो यः प्रदिष्टः ॥२॥