पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २६९ अधिपित्ताशयमथयो-दरककलायां कदा चिदखिलासु। उद्भूतासु लसीको-स्पादनकुशलासु हि मन्धिषु ॥४॥ प्रसरन्त्यस्य गदस्य हि-कीटाणव आन्त्रिकज्वरवत् । यान्ति विशेषादू ग्रीष्मे-प्रावृषि पयसाऽपि ते प्रसारमत्र ॥१॥ इत्थं चार्य रोगो-वस्त्रौ ज्गविशेषतो मलिनैः । वस्तुभिरथ च स्थान-ननं यायादि संक्रमणम् ॥३॥ तस्य संप्राप्तेरवतार:--- कीटाणवस्त्वन्नपथेन गत्वा-क्षुद्रान्त्रमध्ये समनुप्रविष्टाः । चेत्तन वृद्धि बहुशोमवाप्य-प्रसारयेयुविषमस्रमध्ये ॥ ७॥ तदा प्रजायेत विचिकेयं-भिषग्वरैरिस्थमिहोपदिष्टम् । केचित्तु वैद्या गदहेतुविज्ञावदन्ति यत्त्वत्र शृणुष्व तत् त्वम् ॥८॥ क्षुदान्त्रमध्येऽनिशमेव तिष्टद-विर्ष विषी जनयत्यवश्यम् । इत्थं विषूच्या भवतीह जन्मो-पसर्गजाया अतिदुःखदायाः॥९॥ क्षुदान्त्रमध्ये तु तसः स्थितासु-प्रन्थिष्वपि स्यान्ननु शोथजन्म । किचोदरस्थायिकलालसीका-प्रन्थिष्ववश्यं हि भवेत्तदेव ॥१०॥ ततो वमेरप्यतिसारतः स्यादू-विनिर्गमो वै तरलस्य तेन । धनत्वमास्यन्तिकमसमध्ये-जायेत रोगेऽन्न विषूच्यभिख्ये ॥११॥ ततो निमित्तेन तदा स्वनेन-विषप्रभावादपि वृफ्युग्मे । मूत्रस्य निर्माणविधेनिरोधा-संजायते रोगिजनेष्वजनम् ॥ १२ ॥ मूत्रप्रवृत्तिस्तत एव नात्र-संश्यते जातु चिदामयेऽदा। अन्तस्तु तापोऽय बहिहित्य- -न्यूनत्वतः स्यात्तरलास्त्रयोश्च ॥३॥ विषूच्याः पूर्वरूपम्--- आदौ नाशश्चेत्क्षुधायास्तु तृष्णा-ऽऽधिक्य हल्लासोबलस्थापिहानिः । ओजोनाशधारतिः स्यात्तदा तु-जेयं नूनं पूर्वरूपं विषूच्याः ॥१४॥ विषूच्या रूपम्- कचिचातिसारोवमिास्याद्गदेऽस्मिन्-कचित् केवला बावमिदृश्यतेऽपि। तथाऽन्यत्र सामान्य मुक्त विषूच्याः समस्तं पुगैलक्षण क्षेयमन्त्र ॥१५॥ स्वरूपं च साध्यस्य किंवाऽव्यसाध्य-स्य बोध्यं बुधौर्दोषजाया विषूच्या। यथा भाषितं मैचवर्मेस्तवो-पसोडवायाश्च कृत्स्नं विशेषात् ॥१६॥ गदल्यास्य चांस्यर्थमुप्रे स्वरूपे क्षणादेव मृत्युभषेन्मानवस्य ।