पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २६३ द्वैगुण्यमद्धाऽऽश्रयते गतौ तु-स्यात् कोमला स्थूलचला व नाडी। यावज्ज्वरं भौति दशेयमस्या-ज्वरादिमुक्तावपि दुर्बलत्वम् । प्रायेण सा संभजते मृदुत्वं-विनिश्चितं चेति विशेषतोऽत्र ॥२०॥ संख्या न चास्यां परिमण्यते गते-रिष्टकाले किल केनचित् कचित् । अमूनि लिङ्गानि भवन्ति प्रायः-प्रणालिकेत्यायभेदमध्ये ॥२१॥ धातुमलपाकानुसारं तौबातीवलक्षणानुसारं वाऽस्य मुक्तिः- सप्तमे दिवसेऽष्टमे वा प्रायशो मवमे कचिद्- दृश्यते दशमेऽत्र सहसा ज्वरविमुक्तिः कुत्रचित् । रोगिणो देहे सदैव स्वेदनिचयस्योद्मः- स्याञ्च तेन हि रोगमुक्तिर्जातु वाऽसुविनिर्गमः ॥२२॥ श्वसनकज्वरस्य साध्यासाध्यत्वम्- एकस्मिनधिफुप्फुसं विधिवशाटे च मन्दे ज्वर- देहे साधुतया स्थिते ननु पले पादत्रयेऽत्युत्तमे । ज्ञातव्या सुखसाध्यता श्वसनफेनार्तस्य नुः सर्वदा- स्वेदो यधिको ज्वरोऽपि च भवेत्तीवोऽथ बृद्धा गदी ॥२३॥ किंवा क्षीणतमस्तदा तु भिषजि द्रव्येऽय भृत्ये शुभे- शास्त्रोक्तगुणान्विते सति कथंचिदैवयोगात् कचित् । जीवेत् कचिदिहामयाविषु नरा सत्पुण्यपुआन्विता- प्रायेणान्तकमन्दिरान्तिकगति प्राप्नोति चानान्यथा ॥२४॥ श्वसनकज्वरस्यारिष्टानि- यस्याकान्तौ फुप्फुसास्तः कदाचित्-किंवाऽप्येकः फुप्फुसोऽशेषतः स्यात्। नासामध्ये चासशब्दो विशेष:-स्वेदोऽस्यर्थ जीवने तस्य शङ्का १२५॥ स्वेदनातो यः प्रलापेन मन्दे-नोपेतः सन् पूरुषः प्रायशः स्यात् । वेपेते वा यस्य हस्तौ च पादौ-मनं प्राप्नोत्यत्र मृत्युं स रोगी । यो दुरिणातिसारेण पूर्ण-माक्रान्तः सन् क्षीण एवाधिकः स्यात् । कीनाशागारं पियातुं नरं त-विद्यादेचा स्वल्पकालादयश्यम् ॥२०॥ श्वसनकज्वरस्योपदवा:- निद्रानाशोऽपि प्रलापोऽथ कम्प-स्तीवस्तापोऽत्यर्थमेवातुरस्य । संज्ञाहानिः कार्यरोशे दोऽस्मिम्-या एते सर्पदोपद्रवा वैmen इति माधवनिदानपरिशिष्टे वसनकज्वरनिदानं समाप्तम् ।