पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २६५ माधवमिदाने- फुप्फुसावरणप्रदाहः पञ्चमः परिभाषित:- स्युः प्रभेदा आदिमस्यामी विबोध्या बुद्धितः । तदनु द्वितीयस्यापि भेदौ मुख्यगौणविभेदत:- कथ्यते तेषामथो जातिश्च रूपमशेषतः ॥१०॥ तस्य संप्राप्तेरवतरणम्- आस्यतो गलतोडणवोऽस्य श्वासपथतो रोगदाः- फुप्फुसस्यान्तःप्रकोष्ठे-धूपयाता वै यदा। वातप्रणालीष्वपि विषस्य प्रभावमापाद्य हि तदा- शोणिते विधति घनत्वं सर्वदा ते दुःखदाः ॥१॥ शोणिते घनतामिते वामेऽथवा वामेतरे- फुप्फुसे किंवा द्वयोरपि जायते शोथो ज्वरे। वक्ष्यते संप्रति विशेषश्चात्राशृणु यदि कोष्ठग:- शोथ आख्यातस्तदा खण्डीयनामविभेदगः ॥ १२ ॥ वातप्रणालीगामिकोथाचेतसः स प्रणालिक:- कथ्यते फुप्फुसप्रदाहः सनिरन श्वसनकः । ज्वरः पीडाचासकृच्छ्रत्वं च तत्र तु जायते- नूनमुभयोरपि भिषग्भिश्चेति नियतं कथ्यते ॥१३॥ श्वसनकज्वरस्य पूर्वरूपम्- प्रायोज्यरेश्वसनके मनु पार्षपीडा-वासोऽवसादकसने भपि कम्पन च। संश्यमानमितिलक्षणमणस्पं सो गदन्ति भिषजो गदरूपविज्ञाः ॥६॥ श्वसनकज्वरस्य स्वरूपम् - ज्वरोऽतितीवः सहसैव शीते-न संप्रवत्तेत ततोऽतितृष्णा। अनारुचिः श्वाससमृदिरेधे-त पावशूलं कसनं क्रमेण ॥ १५ ॥ लाक्षारसाभं रुधिरंतु सान्द्र-कासात्प्रवसंत मुहुः कफाव्यम् । स्वासेन संस्फूर्जत एव नासा-पुटौ सदा श्वासगतिस्तु तीबा ॥१६॥ ठभागेऽपि च रक्तिमा स्या-स्वेदो ललाटे परिष्यतेऽयो। स्विनानि गात्राणि भृशं भवेयु-निरन्तरं दुर्बलता प्रमोहः ॥ १० ॥ सिद्धार्थकामा: पिडकास्तनौ सं-दृश्यन्त एवापि च कण्ठकूजनम् । सादा प्रलापः परषाऽपि जिता-काश्ययुका मलिना भूशं च ॥१८॥