पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपस्मारनिदानम् २१ । रणः, स्वमणि - सूर्यकान्तमणिम् , देहरा- आत्मा, यथा-देहं विशन्ति न दृश्यन्ते तथा शरीरिणः-प्राणिनो, विशन्तो ग्रहा न दृश्यन्त इति । अति सुधायामुन्मादनिदानम् । अथैकविंशमपस्मार-निदानम् ॥ २१ ॥ हेतुः- (चिन्ताशोकादिभिषाः क्रुद्धा हृत्स्रोतसि स्थिताः । कृत्वा स्मृतेरपध्वंसमपस्मार प्रकुर्वते) ॥१॥ (सनतोक्तमपस्मारनिदानम्- मिथ्यायोगेन्द्रियार्थानां कर्मणामतिसेवनात् । विरुद्धमलिनाहारविहारकुपितमलैः॥१॥ वेगनिग्रहशीलानामहिताशुचिभोजिनाम् । रजस्तमोऽभिभूतानां गच्छतां वा रजस्वलाम् ॥ २ ॥ तथा कामभयोद्वेग-क्रोधशोकादिभिर्भशम् । चेतसोऽभिभवैः पुंसामपस्मारोऽभिजायते) ॥३॥ सामान्यलिङ्ग संख्या चाह---- तमः प्रवेशः संरम्भो दोषोद्रकहतस्मृतेः । अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः ॥ २ ॥ मनोदुष्टिसाधात्समानचिकित्सितत्वाच्चोन्मादानन्तरमपस्मारारम्भः । सा. मान्यलक्षणमाह-तम इत्यादि। दोषोद्रेकहतस्मृतेः-दोषाणां वाता- दीनामुद्रेकेण वृद्धथा हता विनष्टा स्मृतिर्यस्य तस्य । तमःप्रवेशः अन्धकार- प्रवेशः, संरम्भो नेत्रविकृतिः, हस्तपादादिकम्पनं च, चतुर्विधःवातपित्तकफ संन्निपातभेदात् ॥ २॥ पूर्वरूपं- हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढता। निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ॥ ३ ॥ पूर्वरूपमाह-हृत्कम्प इत्यादि। शून्यता-हृदयस्य, मूर्छा मनोमो. हः, प्रमूढता-इन्द्रियमोहः, तस्मिन् - अपस्मारे, भविष्यति उत्पत्स्य. माने सति ॥ ३॥ वातजरूपं-कम्पते प्रदशेइन्तान् फेनोद्वामी सित्यपि। परुषारणकृष्णानि पश्येवूपाणि चानिलात् ॥४॥ .