पृष्ठम्:महासिद्धान्तः.djvu/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । इदानी शन्यानयनमाह । लिसा मनुनै विकला रुचिकोमै स्वं खरांशुपुत्रः स्यात्। । सहस्रगुण शषाहर्गण मनुनैः ५०० विभज्यैकत्र फलं लिसा कलाद्यं ग्राह्यम् । अन्यत्र रुचिकौमैः २६१५ विभज्य फलं विकला विकलाद्य ग्राह्यम्। इदं विकलाद्य फलं पूर्वागतकलादिफले स्वं धर्न कार्यम्। एवं खरांशोः सूर्येस्य पुत्त्रः शनिः स्यादित्यर्थः । १४६५६९००० x १२ x ३०’× ६०' Vovso, o vou YRo o. ــــ ـــــــــــــــــــــــــ अत्रोपपत्तिः । पूर्ववत् शनिगतिः = १४६५६९×१८ x १०००'१०००× २६३८२४२' १३१४९३१२८५ १३१४९३१२८५ o 0 o' to o o' r o o o'r " r རང་ ༣༠༤ པ ༢༥ ༥༠༠ " ༥ ༦ ༣༠༢ ༔ ༣ ༥ ༧༠ २६ ३८ २४ २ २६ ३८ २४ २ * L16 80'1936 x 41ctux {ం" ५०० ५०० x १३१४९३१२८५ o oo o o ox CR \s, YR x " to o १० × १३१४९३१२८५ o e o ' ۹۰۰ ٬ ۹۰۰۰ - "یه ی ۹۰×ه Ч осо १३१४५३१२८५० Կo o ۹۹۹-+ ۹۹ - ۹گاوا ۹ ه “ o o o o o o' + - --— स्खल्पान्तरात् ! U o o २६१५ इयमहर्गणगुणा शनिः स्यादित्युपपन्नमानयनम् ॥ इदानी चन्द्रोञ्चानयनमाह । कुमुनें कलिका क्ययनै विकला तुज्ञे: धनं कार्या ॥४६॥ । सहस्रगुण शेषाहर्गणमेकत्र कुमुनै: १९० विभज्य फले कलिका कलादेिकं ग्राह्यम् । अन्यत्र क्ययनैः १११० विभज्य फळं विकला विकलाद्य ग्राह्यम् । सा विकला पूर्वीगतकलादिफले धन कार्या तदा तुङ्ग चन्द्रमन्देच्चं भवेदिति । t o o o'