पृष्ठम्:महासिद्धान्तः.djvu/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& . सतिलके महासिद्धान्ते सप्तर्षीणां मरीचि-वसिष्ठादीनां पूर्वगत्या भगणाः =:१५&८ ।। मसिहटमुधाः = ५७८५& भगणा अयनग्रहम् अयनाख्यग्रहस्येत्यमिमश्लोकेन संबन्धः ॥११॥ . - इदानी सौरमासादीनाह । अयनग्रहस्य भास्करभगणा यखताडितास्तरणिपास ॥ रविशशिचक्रवियोगः शशिमासा वीनमासका अधिका।१२॥ रविभगणा यसैद्वदशभिस्ताडिता गुणिताक्षराणिमासा रविमासाः ५१८४००००००० भवन्ति । 'रविचन्द्रभगणवियोगश्चन्द्रमासाः १३४३४ee०। एते शशिमासा वीनमासका विगता इनमासा रविमासा यत्र शेषमधिका अधिमासाः १५&३३३४०ee ॥१२॥ गणिते लाघकार्थम्एकद्यादिगुणाः सौरमासाः । एकद्यादिगुणा अधिमासाः । 4Y0000000||R. R&3332000|| R १०३६८०००००००|२ 368,400 or १५५५२०००००००|३ \92o e oro o c3. RoS300 000 003 ६३७३३३६०००४ ·२५९.२००००००००५ v988\900 e ot 338ovee 000 000 R e o OY2O O O BR(CoOOOOOOK3 333COO og ૪૬૪૭૨૦૦૦૦૦૦૦૮ ફ૨૭૪૬૬૭૨૦૦૦૮ ზჭზზზგზe oooooo|<. Reరింot్కంరించి <80 0 0 0 0 0 OO||0 १५९३३३४००००|१० ईदानी चान्द्रसावनदिने आह । गेन ३० घ्राः शशिमासास्तिथयश्चान्द्रा भवन्ति ते दिवसाः । भूदिवसाः *पणिससुधीकासीमेढीखुनीनोनाः ॥१३॥ शशिमासा " गेनेन त्रिंशता निघ्नास्तिथयो भवन्ति । त एव यश्चान्द्रा दिवसा १६०३००ez२०००० भवन्ति । भूदिवसाः सावनदिवश्च १५७७९१७४२००० एते सन्ति ॥१३॥ - * गणि इनेि वि. पुस्तके पाठ: ।