पृष्ठम्:महासिद्धान्तः.djvu/61

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । इदानी विशेषमाह । , , राविचक्रसमा बुधसितभ्रगणाश्चारेज्यसौरिशीघ्राणोम् । । पाठोत्ता बुधसितयोः शीघोचाख्या मृदूचजान् वक्ष्ये॥९॥ बुधशुक्रभगणा रविभगणसमाः । अरेज्यसैौरिशीघ्राणां भैौमगुरुशनिशीघोचानां च भगणा रविभगणसमाः । बुधशुक्रयोः शीघोचारूया भगणा अष्टमस्लोके पाठोक्ताः पाठपाठेताश्च । अथ सृदूखजान् मन्दोचोद्रवान् भगणांध वक्ष्ये कथयिष्ये अग्रिमश्लोकेनेत्यर्थः ॥ ९ ॥ इदानीमन्दोञ्चभगणानाह । *सूर्यादीनां घुतपा ढजहेकुनहेत्सभा रझधाः। शुडुधा जुडिना चिमिढासेता चन्द्राद्रिलोमपातानाम् ॥१०॥ सूर्यमन्दोच्चभगणाः = ४६१ । चन्द्रमन्देोच्चभगणाः । =४८८१०८६७४ || भौममन्दोच्चभगणाः =२& । बुधमन्दोचभगणाः '=३३& ! गुरुमन्दोच्चभगणाः = ८३० || शुक्रमन्दोच्चभगणाः =६५४ । शनिमन्दोच्चभगणाः = s६ । । - अथ चन्द्राद् विलोमपातानां भगणा बक्ष्यमाणा ज्ञेया इति ॥१०॥ इदानी चन्द्रादीनां पातभगणानाह । फगफगपडिलेमोढा रिझेिजा सुरुघा धता धढसाः । तरना सप्तर्षीणां कुणिधुधिधुधिजा मसिहटमुधाः ॥११॥ चन्द्रपातभगणाः = २३.३१३३५४ । मैौमपातभगणाः = २&८॥ बुधपातभगणाः = ५२४ । गुरुपातभगणाः = &६ । शुक्रपातभगणाः = শুs । হানিঘান মাতা; = ধৰo ।

  • सूर्यादीनां घुतपा ढजहेकुनहेत्सभा ईौधा गुड़धा। जुडिना चिमिढा: खेता चन्द्रादिविलोमपातानाम् ॥ इति वि-पुस्तके पाठ: ।