पृष्ठम्:महासिद्धान्तः.djvu/296

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ve सतिलके महासिद्धान्ते अत्रोपपात्तिः । प्रश्नानुसारेण अधिशेषम् = कधिमाइसैौदि-गधिमा, कसैौदि । ततः गाधमा+आधेशे=यो=कधिमा, इसौदि-गधिमा (कसैदि-१) a ܒ ܪ va sa fà u Ro-R** ৎসৱ: সাম্মা = कसैौदि-१ कधिमा. इच्चादि-श्रे কৰাদ-৭ एवं चान्द्रदिनेभ्यः गाधमा = अत उपपद्यते सर्क॥९६॥ इदानीमवमप्रश्नोत्तरमाह । अवमयुतमवमशेषं क्षेपोऽवमसञ्चयो भाज्यः । Y केनाः क्ष्माहाः कोनाश्चान्द्राहा वा हरः परं माग्वत् ॥५४॥ क्षेपः ऋणक्षेपः । अवमसञ्चयः कल्पावमानि । कोना एकेनाः । क्ष्माहाः कल्पकुदिनाने । धान्द्राहाः कल्पचान्द्रदिनानि । परं गतकुदिनानि वा गतचन्द्राहाः प्राग्वद्गुणो भवति इति । अत्रोपपत्तिः । प्राग्वत् क्षयशेषम् = कक्ष.अह- इक्ष, ककु अतः इक्ष+क्षयशेषम् = येो =कक्षं.भह-इक्ष ( ककु-१ ) कक्ष, अह- यो ३६=-- a . कक्ष. इचा - यो एवमव س : - چې ت– =؟؟؟ अत उपपन्नं सर्वम् ॥ ९° ॥ V इदानी विशेषयाह । मिश्रे भाज्ये साध्ये गुण एव ततो ह्यभीष्टसिद्धिः स्यात् । तः खहरादधिके क्षेपे स्वच्छेदहतेऽवशेषकः क्षेषः ॥९५॥ .. a ܓ* ܛܪ ܦ Y NA यत्रानेकेषां पदार्थानां योगो दृष्टस्तत्र कल्पोद्धवैस्तैर्मिश्रेरकी