पृष्ठम्:महासिद्धान्तः.djvu/295

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः । इदानी विशेषमाह । रश्चिमासहरजमाधिमासाग्रं गन-ताडितं गतैस्तिथिभिः : अधिमासहतैः सहितं ह्यधिमासाग्रं भवेदिनहरप्रभवम् ॥५१॥ अथ दिनकरहरजातादधिमासाग्रात् निगद्यते तावत् । अग्राधिमासयोगे दृष्टे स स्यादृणक्षेपः ॥ ५२ ॥ ॥ गन-ताडितं त्रिंशद्गुणम् । अधिमासहतैः कल्पाधिमासगुणैस्तिथिभिः सहितम् । अधिशेषगताधिमासयोगे दृष्टे साति स योगः ऋणक्षेपः स्यादिति प्रसिद्धम् । । अत्रोपपात्तिः। गतसैौरा दिवसाः =३०गसैौमा+गति ततो गताधिमासार्थमनुपातेन WA ३० गसौमा× कधिमा+ कधिमा. गति सावयवागताधमासा:-- 瓦सौदि - ३० अधिशे +कधमा. गतेि कस्रैौदि --س+ITdHt = अत उपपन्नम् । अन्ने यदि - a ~ Yn sa pa ३०अधिशे+कधिमा.गति> कसेंदि । R NA ܬ तदा गताधिमामा:सैकाः कार्याः । पूर्वांगताधिशेषे कल्पर्सौरदि- ' (a a. *ܟ नानि विशोध्यशषमधिशेषं ज्ञेयमित्यनुत्तमपि बुद्धिमता ज्ञायत ॥५१-५२॥ We ) इदानी सौरादनहरेण चन्द्रदनहेरेण वा जातमधशेर्ष यत्र तत्राधिमास- तच्छषयोग दृष्टे गतसौरचान्द्राहार्थमाह ।

  • भाज्योऽधिमासनिचयो रविदिवसाः कोनिताश्छेदः ।

केीना विधुदिवसा वा तत्संज्ञा वासरा गुणोऽत्र भवः॥९३॥ अधिमासनिचयः कल्पाधिमाससमूहः । कोना एकोनिताः । रविदिवसाः कल्पसौराहाः । विधुदिवसाः कल्पञ्चान्द्राहाः । तत्संज्ञा वासरा । रावेदनहेरे राववासराविधुदिनहरे विधुवासरा गता भवन्ति। शर्ष स्पप्टम्। A.