पृष्ठम्:महासिद्धान्तः.djvu/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ । सतलके महसिद्धान्ते यावन्यौ सदा विषमजाख्यौ बिषमवलोभवैौ कुट्टी तो वक्ष्ये। अथ तावाह सकृदेवच्छेदहते इति । यदा भाज्ये छेदेन हारेण हृते सकृदेव प्रथमवार एव टाशेषं रूपशेषं स्यात् तदा यलब्धं स एवेोध्वैकुट्टः शेर्षे रूपमेवाधःस्थितः कुट्टो ज्ञेयः- इत्यनुत्तमेव बुद्धिमता ज्ञायत अ|ाचार्येण मन्दाववेोधार्थमिहोदितम् । एवमूर्ध्वाधः कुट्टौ रूपक्षेपे फलगुणैौ जातौ तैौ स्व- · क्षेपहतो निजभाज्यहराभ्यां हृतौ शषौ स्वक्षेपे फलगुणौ। स्तः। ग-विधौ तृतीयप्रकारे यत्र भाज्यक्षेपौ करणीसैज्ञन महत्तमापवर्तन हृतौ लब्धौ भाज्यक्षेपौ कल्पितौ तत्र प्रथमं रूपक्षेपे य ऊर्ध्वकुट्टः समागतस्तं प्रश्नक्षेपेणनपवर्तितक्षेपण गुणयेत् करणीनक्षेपेणापवर्तितक्षेपेण भनेदित शषः । तदा स वास्तव ऊर्ध्वस्थः कुट्टो ज्ञेयः । अथ ध-विधैौ चतुर्थप्रकारे यत्र भाजकक्षेपौ करण्यापवर्त्तितैौ तदाऽतो व्यस्तं कर्म कर्त्तव्यम् । अधःस्थं कुट्टं प्रश्नक्षेपेण गुणयेत् करणीजक्षेपेण भजेल्लब्धो वास्तवोऽधःस्थः कुट्टो ज्ञेय इत्यर्थः । अनयोर्द्वयेोः प्रकारयोर्यौ पूर्वविधिना कुट्टौ जातौ तौ प्रश्नक्षपेण गुणिती ततः क्रमेण भाज्यहाराम्यां भक्तौ शपैी स्वक्षेपे फलगुणैौ स्तः । ङ-विधौ पञ्चमप्रकारे यत्र भाज्यक्षेपावेकया करण्या भत्तौ यौ भाज्यक्षेपौ जातै तत्र पुनहीरापवर्तितक्षपावन्यया करण्या भक्तै तौ हारक्षेपौ जातौ । एवमपवर्तितभाज्यक्षेपहरेभ्यो यौ कुट्टै तयो रूर्ध्वस्थः कुट्टः प्रयमकरण्या भाज्यक्षेपजया तलस्थश्चान्यकया भ्राजका 'SA) ܟ* ” ܕܟ पवर्त्तितक्षेपजया गुण्यस्तदा तौ मध्यफलगुणौ कुट्टौ भवतः । एतैौ द्वौ कस्मिन् क्षेपे जातैौ तदथैमाह प्रश्नच्छेदमिति । मध्याख्यफलं प्रश्नोत्तभानकेन मध्यगुणं च प्रश्नोत्तभाज्येन गुणयेतू फलट्टयान्तरमिष्टहारो भवति । अस्मिन् क्षेपे मध्याख्यकुट्टकौ वास्तवैौ फल्गुणौ भवतः । शेषं सुगमम् । । अत्रोपपात्तः । भास्करकुट्टकविधिना स्फुटा । आलोपेन मध्यफलगुणयोश्छेदभाज्यहतयोरन्तेरेणष्टक्षेप आनीत