पृष्ठम्:महासिद्धान्तः.djvu/281

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TTC: II ՀՀԿ अथ भाज्यहरी मिथस्तावद्विभजेयावत् टा रूप शेषक स्यात्। कलानि च क्रमेणाधोऽधःस्थाप्याने तदा सा मध्यमा वली भवति । तत्र तेनान्त्यनान्त्यस्थिताड़ेन ऊध्र्वे तदूध्वड़ेि हते कान्विते रूपयुते याङ्कपरम्परा सा स्फुटा वल्ली । अङ्कानामघोऽधीनिषेशेन वङीरूपाङ्कस्थितिः स्यादिति । * एवं बलीस्थानामङ्कान समत्र्व विषमत्व वा ज्ञात्वा समा वा विषमा स्फुटा वल्ली इति निश्चित्याग्रे कर्म कर्तव्यम् । कालीस्थेनाऽनप्टेनोपान्तिमाङ्केन ऊर्ध्वे स्वोर्ध्वस्थाङ्के गुणिते गुणनफलेऽन्त्यं योज्यं तदन्तिमं च स्वस्थानच्युतं स्वस्थानाद्धष्टं कार्यमर्थात्तदुच्छेदः कायैः। अनेन प्रकारेयासकृत् कर्म कार्यम् । एवमन्त्ये कर्मण यो ही राशी तौ कुट्ठास्यौ स्त इत्यग्रे सम्बन्धः ॥ १-५ ।। इदानीमन्यत् कर्मोह। राशी कुट्टाख्यौं स्तो चक्ष्येन्यौ तौ सदा विषमजाख्यौ । सकृदेवच्छेदहते भाज्ये शेषं यदा टा स्यान् ॥ ६ ॥ लब्धं तदोर्धवैकुट्टः शेषं चाधःस्थितेो ज्ञेयः ।। " कुट्टौ स्वक्षेपहतावूध्र्वाधःस्थौ क्रमाद्भत्तौ ॥ ७ ॥ निजभाज्यच्छेदाभ्यां फलगुणकी शेषकी भवतः । ग-विधावूध्र्व कुटुं प्रभक्षेपण संगुणयेत् ॥ ८ ॥ * करणीजक्षेपेणाऽधःस्थं घ-विधावतो व्यस्तम् । । अनयोर्विध्योरेवं गुणितौ कुट्टौ क्रमाद्भक्तौ ॥ ९ ॥ पृच्छककथितविभाज्यच्छेदाभ्यां फलगुणी शेषौ । भाज्यक्षेपकरण्या ड्-विधावूध्र्वतलस्थमन्यकया ॥१०॥ । हन्यान्मध्यफलगुणी भक्षच्छेद फलेन संगुणयेत्। भाज्यं गुणकेन तथा तद्धिवरं हार इष्टः स्यात् ॥११॥ प्रश्नक्षेपप्रौ फलगुणको मध्यावभीष्टहारहृतौ । खब्धी मक्षविभाज्यच्छेदहते फलगुर्णी क्षेत्रौ ॥१२॥ > २९ s