पृष्ठम्:महासिद्धान्तः.djvu/271

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नोत्तराध्यायः । ጻ፻ዔ • ग:अधिमा+ ल A. S కాసిల్దా+ ततोऽनुपातः कल्पाधिमासैः कल्पकु दिनादि तदा सावयवगताधिमासै: किम् । लब्धोऽहर्गणः E కోక్టె *-। अत उपपजमर्हगणानयनम॥२८-२९॥ इदानीमवमशेषाद्रताधिमासशेषाभ्यामहर्गणानयर्न विनैवग्रहानयनमाह। कल्पाधिकमासावमशेषहातभूदिनैईताप्तयुतात् । अधिमासाग्राच्छशिदिनभक्तात् मासादिलब्धेन ॥३०॥ युनैगैताधिमार्सर्गुणयेटूयोर्मीकसां भगणान् । कल्पोक्तैराधिमासैर्विभजेच्चक्रादिखेटाः स्युः ॥३१ ॥ आप्तयुताल्लब्धन सहितात् । अधिमासायादधिमासशेषात्। मासादिलब्धेन फलेन युतैर्गताधिमसैिव्येॉमैौकसांग्रहाणां कल्पभगणान् । गुणयेत् कल्पोक्तैरधिमासैभेजेत्। शेर्ष स्पष्टम् । अत्रोपपत्तिः । पूर्वप्रतिपादितोपपत्त्याऽभीष्टसूर्योदये गताधि अधिशे -- क्षशे. कअधिमा । मासाः सावयवाः = गअधिमा + कचादि ' कचादि. ककुदि . A अधिशे - आस - अधिशे+आस = गअघन्मI + कचाद -- कचादि T বাসাঘমা+—মঈ = गअधिमा + लब्ध । ततोऽनुपातेो यदि कल्पाधिमसैिः कल्पग्रहभगणा लभ्यन्ते तदा सावयवैगताधिमासै: किम् । लब्धो भगणादिप्रैह इत्युपपन्नम् ॥ ३०-३१ ॥ इदानीमवमतच्छेषाभ्यां ग्रहानयनमाह। । अवूमाग्रुत् क्षुितिद्वैवसैर्भक्तूादाप्तं दिनादि यत् तेन । चक्राण खचराणाग्र ॥ ३२ ॥ क्षयादिवसैः कल्पोक्तैर्भजेद्भगणपूर्वकं फलानि खगाः । कुदिनावमहति*श्रवमाग्रयुता कल्पावमैर्हृता द्युगणः ॥३३॥ * रवमाग्रयुतात् इति वि. पुस्तके प्रामादिकः पाठः । । ter