पृष्ठम्:महासिद्धान्तः.djvu/270

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५ सतिलके ६Iहासिद्धान्ते अत्र द्वितीयखण्डस्य हरे आदितः षट्सुस्थानेषु शून्यानेि कृत्वा हरः पठितः । तथा कृतेऽत्रैकविकलाया अप्यन्तरं न पतति । भास्कराचार्यणाप्यास्मन् प्रकारे 'कोटयाहतैरङ्ककृतन्दुविधैः' इत्यादै हरस्थान अदितः सप्तसु स्थानेषु शून्यानि कृत्वा भागहारः पठितः। शेषवासना मुगमता ॥ २७ ॥ इदानीमवमशेषाद्रताधिमासतच्छेषाभ्याँ चाहगेणानयनमाह । अवमात्र कल्पाधिकमासैरधिशेषक कुदिनैः । इन्यात् तत्संयोगं विभजेच्छशिवासरैर्लब्धम् ॥ २८ ॥ धरणोदिवसैर्याप्ताधिकमासगुजैर्युत विभजेत् । । कल्पादिकाधिमासैर्दिनश्*निचयो वा फलं प्रभवेत् ॥२९॥ क्षयशेषं कल्पाधिमासैरधिशेषं च कुदिनैः क्रमेण हन्यात् । तयेोः संयोगं कल्पचन्द्रदिनैर्विभजेत् लब्धं गताधिमासगुणैर्धरणीदिवसैः कल्पकुदिनैर्युतं कल्पाषेिमासैर्विभजेत् फर्ल वा प्रकारान्तरेण दिननिचयोऽहर्गणः प्रभेकेन् अत्रोपपत्तिः । तिथ्यन्तसूर्योदययेर्मध्ये सावनमवमशेषं तत्सम्बन्ध्यधिशेषार्थ त्रैराशिकम् । यदि कल्पकुदिनैः कल्पाधिमासास्तदावमशेषान्तःपातिकुदिनावयवेन किम् । लब्धैं तत्सम्बन्ध्यधिशेषम् क्षशे- कआधिमा Tकचादि- ककृडि । इदं तिथ्यन्तकालिकसावयवाधिमासयुतं जातं सूर्यो AMRA अधिशे या क्षशे' क अधिमा दये सावयवामासमानम्र = गअधिमा++ अधिशे. ककुदि ' + क्षशे• कअधिमा अधिशे. ककुदि+क्षशे. कअधिम = . गअधिमा+ कच!द

  • दिननिचयवत् फलं भवेत् इति वि. पुस्तके प्रामादिकः पाठः ।।