पृष्ठम्:महासिद्धान्तः.djvu/228

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७२ सतिलके महासिद्धान्ते इदानीं चापशराभ्यां व्यासानयनार्थ सूत्र वृत्तम । चापात कोदण्डध्राद्दलीकृताद्वाणवगनात् ॥९१॥ द्विगुणितशरेण भक्तालुब्धं व्यासममाणं स्यात् । चापात् कोदण्डघ्रात् त्रापनाचापातू चापवर्गादित्यर्थः । दलीकृतार्दार्धतात्। शर्ष स्पष्टार्थम । अत्रेोपपतिः । पूर्वसूत्रेणज्या'=चा’-६श'।'ततेी जीवार्धवर्गे ༅། /ག་ 3f --arr शरभक्तयुक्त' इत्यादिभास्करोत्या व्यासमानम्=+श="* चा * - * -- Y5R * R* -R * R Y RT " " ४ श २ २ अत उपपन्नम्॥९१॥ इदानीं व्यासात् सूक्ष्मपरिधिज्ञानार्थे करणसूत्रं वृत्तम् ब्यासाऽऽकृतिघातोऽश्चैर्वि*हृतः सूक्ष्मो भवेत् परिराधः ॥९२॥ दलितव्यासस्य कृतद्वैत्तफर्ल परिधिवत् सूक्ष्मम्। व्यासाऽऽकृतिघातो व्यासाद्वाविंशतिवधः । अधैः ससभिहेतः । दलितव्यासस्य कृतव्यीसार्धवर्गत् परििधवत् परिधिसाधनप्रकारवत्, अर्थात् द्वाविंशतिगुणितात् सप्तभिर्भक्ताद्यत्फलं तत् सूक्ष्मं वृत्तफलम् । अत्रोपपत्तिः ।। *द्वाविंशतिघ्रे विहृतेऽथ शैलैः ? इत्यादिभास्क प. व्य रोक्तया परिध्यानयनस्य सुगमा । ततो वृत्तफलम्= २२व्या .. व्या २२/व्या'\' =*"x=f(')' अत उपपन्नम् ॥ ९२ ॥ इदानीं सूक्ष्मचापफलानयनार्थ करणसूत्र वृतम् । शरजीवायोगदलादाकृतिगुणिताच्छरेण गुणिताच्च ॥९३॥ R A a ` ܐ कुयमें २१ भेतालब्ध गणितं स्यात् कामेके सूक्ष्मम् ।

  • भक्तः इति वि. पुस्तके पाठ: ।