पृष्ठम्:महासिद्धान्तः.djvu/227

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। १७१ अत्र सर्वत्र संप्रति प्रचलितसंख्यासङ्गतेन सर्वः संख्या विद्यतिता आचायेण । इदानी चापक्षेत्रफलानयने करणसूत्रं वृत्तम्। *ज्याबाणेक्यदलज्याघातान् खम्रात्र खनवमभागयुतात् । यन्मूलं तत् स्थूलं क्षेत्रफलं कार्टके भवति ॥८९॥ अत्र ज्याशब्देन पूर्णज्या ज्ञया । ज्याबाँणक्यदलज्याघातात् जीवाबाणयोर्योगार्धस्य जीवायाश्च वधात् । स्वघ्नाद्वर्गीकृतात् ततः स्वनवमभागयुताद्यन्मूलं तत् कार्मुके चापक्षेत्र स्थूलं फलं भवति। अत्रोपपत्त्यर्थं मन्मुद्रितत्रिशतिकायाः पृ. ३९ विलोक्यम्॥८९॥ इदानीं चापाद्यानयनार्थ करणसूत्र सार्धवृतम्। शरवर्गात् षड्गुणताज्ज्याकृतियुक्तात् पदं चापम् । । ज्याचापकृतवियेोगात् षड्भक्ताद्यत् पदं स शरः ॥९०॥ षड्गुणितं शरवर्गं चापकृतेः प्रोह्य शेषमूलं ज्या । स्पष्टार्थम् । । अत्रोपपात्तिः । मन्मुद्रितात्रिशतिकायाः ३९पृष्ठात् .== . "* ” : 1 rܕܫ= - ܗܗ चापम्=ज्या+भुँ जौँ । ततः € * হার্চ چ +- "ک" + ؟ar^= GHr स्वरुपान्तरात् तृतीयपदस्य त्यागात् । उति उपपन्न चापानयनम् । अथ चा' याट ज्या' + seR.".۹T"**"؟ = । पुनः चार = ज्या' +६ श'.'.चा'- ६ श' = ज्या'। अतः सर्वमुपपन्नम् ॥९०॥ ' * ग्याबापैक्यंदलष्वोघांतातू इति वेि, पुस्तके पाठः । =5q°十然可°