पृष्ठम्:महासिद्धान्तः.djvu/207

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। / १५१ क्रयधनविक्रयभाण्डकघातोऽनष्टस्तथाऽन्यतः शोध्यः । । शेषेण हृतो लाभेनष्टघ्नो मूलवित्तं स्यात् ॥२९॥ यत्र क्रयो विक्रयो लामश्चेति त्रयं व्यक्तं मूलधनमव्यक्तं तत्र विक्रयगुणिते लाभे क्रयविक्रयान्तरभाजते मूलधनं स्यात्। अत्रोपपतिः। कल्प्यते मूलधनम=या, तदा प्रभानुसरण ·邪.习T =可T十引。”。环。 या=वेि.या+वेि.ला t वि वि. ला བག་ ve क्र-वि । अत उपपन्नम् । एकेन रूपादिना यल्लभ्यते तत् क्रयधनम् । एकेन रूपादिना यद्विक्रयते तद्दिक्रयभाण्डकः। अनयोर्घातोऽनष्टः पृथक् स्थाप्यः । तथाऽन्यतोऽपरत्र शोध्यस्तयोः क्रयविक्रययोरन्तरं च कार्येम् । लाभस्तेनान्तररूपेण शेषेण त्ढतोऽनष्टेन पृथक्स्थापितेन च गुणः। मूलवित्तं यद्धान्यादिकं क्रीतं तन्मूलधनमाद्यधनं धान्यादिकमिति । अत्रोपपत्तिः । प्रश्नानुसारेण मूलधनम्।=* परन्तु मूलवितम्=क. मूध=वि. मिश्रध. अतो मूलवित्तम्=क्रमूध=* 黑 अत उपपत्र मूलवि virgil Re-Rell इदानीमन्यत् करणसूत्रं वृत्तम् । । अायव्यययोः स्वदिनैर्हृतयोर्विवरं भवेत् स * भाज्यहरः ॥ तद्भक्तं दृश्यं गतिनिवर्तके तद्भवेद्भणितम् ॥३०॥ यदि क-दिनैः ख-आयः। ग-दिनैः घ-व्ययस्तदा। कतिदिनैर्दृश्य

  • भागहारः इति वि• पुस्तके पाठ: ॥