पृष्ठम्:महासिद्धान्तः.djvu/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः । ༣ क्यहघुमतितरमकुजघटाः=११८४९६६२९ १८४१॥३८-३९ इदानीमन्यं प्रश्नमाह । जुसर्दा मण्डलराश्र्यशकलाविकलाप्रयोगत सहितात् । अधिमासावमशेषाभ्यां भूदिवसैर्हृताच्छेषम् ॥४०॥ सकधोटीसोडीमरनीनेना यदा तदीयाने । कल्पगताधिकामासावमाने शेषाणि कथय भगणांश्च॥४१॥ भूदिवसैः कल्पकुदिनैः ॥ सेकीघोटीसोडीमरननेिनाः =७१९१७३६२० o o 18 o-2 to इदानीमन्यं प्रभमाह । भास्करादिनहरजाधिकमासाग्रक्षयदिनाग्राभ्याम् । द्युगणज्ञानन विना दिनकररजनीकरौ कथय ॥४२॥ भास्करदिनानेि कल्पसौरादेनानि । शर्ष स्पष्टार्थम् ॥ ४२॥ इदानीमन्यं प्रभमाह। तिाथेमासाब्दज्ञानाद्विनाऽधिमासावमैर्वद द्युगणम् ॥ शुद्धेः कल्पाथं वद रविवर्षीधं च घसैौघम् ॥४३॥ शुद्धेरधिशेषात् । शेषं स्पष्टार्थम् ॥४३॥ इदानीमन्यं प्रश्भमाह । रव्यब्दादेईगणाढूद खेष्टानुचपूर्वाश्रे । शुद्धव्यकब्दद्युगणत इन्दुं भुवकं विना कथय ॥४४॥ शुद्धयर्काब्दद्युगणतः शुद्धेर्वर्षांद्यधिशेषतः सौराष्ब्दांदेरहर्मणा लघ्वहर्गणादिति । शेषं स्पष्ठम् ॥४४॥ इदानीमन्यं प्रभमाह। राश्यादसहस्रकरावमशेषाभ्यां वदाशु शीतांशुम् । ' अथवावमाग्रराश्यादिकचन्द्राभ्यां सहस्रांशुम् ॥४५॥