पृष्ठम्:महासिद्धान्तः.djvu/167

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहच्छायाधिकारः । R तस्मिन समये पूर्वदिगुलै: पूर्वोक्तप्रकरै. रविग्रहोदयान्तरकालापेक्षायां दृकर्मणी आयनाक्षजे कुर्याद्वणक इति शेषः । तस्माद् दृकर्मइयदत्तखगात् पुनः पूर्ववद्रविद्यग्ग्रहोदयान्तरकालः । कार्यः । पुनस्तज्ञो ग्रहः कृतदृष्टिफलो दर्तं दृकर्मद्वयफलं यत्र स कार्ये इति । एवमसकृत् तदा स्थिरसमये इकर्मद्रयदत्तग्रहस्थानमुदयलग्नं भवति । यदा दृकर्मद्वयसंस्कृतग्रहस्थानं प्राक्क्षतिजे भवति ॥ तदैव ग्रहविम्बस्य प्राक्क्षतिजे गतत्वादुदय इति । अत्रोपपत्तिः ।। * तदन्तरोत्था घटिका गतैष्याः ? इत्यादिभास्करविधिना स्फुटा ॥ ३ ॥ इदानीमस्तलग्नमाह । r तत्कालखगाद्रतिदलसंस्कृततः पश्चिमोत्तदृष्ट्फिले । दत्त्वा योज्यं भार्धं तद्भुक्तो ह्युदयखेटभोग्ययुतः ॥४॥

  • सान्तरभवो दिनं स्यादन्तरजं खेचरं पुनः कुर्यात् ॥

। असकृत् पश्चिमदृष्टिद्युचरो भार्धान्वितोऽस्तलग्नं स्यात् ॥९॥ ग्रहविम्बोदयकाले यः स्फुटो ग्रहः स तत्कालग्रहस्तस्माद्रत्यर्धसंस्कृतात् पश्चिमादोश ये हे दृष्टिफले आयनाक्षजदृकर्मफले ते गत्यर्धसंस्कृतग्रहे दत्त्वा संस्कृत्य तत्र भार्धं राशिषट्कं योज्यम् । तस्य भुक्तकाल उदयखटस्योदयलग्नस्य भोग्येन कालेन युतः । तयोरन्तेर भौवैरुत्पन्नैईकाणेोदयैः सहित इति सान्तरभवः । एवं खेटस्य दिनं दिनमानं स्यात्। । तावत्कालपर्यन्तं तस्य विम्बं क्षितिजोपरि स्यादिति । ग्रहस्य गतेर्विल। क्षणत्वात् पूर्वसाधितकालः स्थूलो भवति अतेोऽन्तरजं पूर्वागतदिनमानान्तरकालेन पुनः स्थूलास्तकालिर्क ग्रहँ कुर्यद्गणक इति शषः । एवमसकृत् कर्म यावदविशेषः । स्थेिरे काले पश्चिमइग्ग्रहो यः स भार्धन राशिषट्केन युतस्तदेवास्तलग्नं स्यात् । तद्यदा प्राक्क्षतिजे उदष्यति तदैव प्रवहवशेन ग्रहविम्वं पश्चिमक्षितिजेऽस्तं यास्यतीति । /^ rhai

  • सान्तरंभ च दिन स्यादिति वि. पुस्तके पाठ: ।