पृष्ठम्:महासिद्धान्तः.djvu/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सूर्यग्रहणाधिकारः । ९५ उदयज्यया हता गभज्यया त्रिज्ययाऽऽसा । फलमध्य़ज्याकृत्योरन्तर मूलं स इक्क्षेपो विित्रभनतांशज्या भवति । - अत्रोपपात्तिः ।। *शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयते ° इत्यादिसूर्यसिद्धान्तविधिना स्फुटा।विशेषार्थ सुधावर्षिणी विलेोक्या॥६॥ तद्भज्यावर्गान्तरमूलं सा दृङ्न*तिर्भवति । तदघबधेन गभज्यावर्गो भक्तो भवेच्छेदः ॥६॥ डग्लम्बार्कान्तरजा ज्या छदाप्ता भवेद्धरिजम् । नाड्यादि तिथौ तदृणंभाक खं पश्चाद्रची स्थिते खदलात्॥७॥ तस्य दृक्क्षेपस्य गज्यायास्त्रज्यायाश्च वर्गान्तरमूलं यत् । सा इम्गातिर्वत्रिभलझशङ्कर्भवति । तस्या दृग्गतर्धस्य चतुर्ण च यो बधस्तन गभज्यावर्गस्त्रिज्यावर्गो भक्तः फलं छेदो हरसंज्ञको भवति । इग्लम्बः स्फुटवित्रिभम् । अर्को रविः । तयेोरन्तरेण जाता ज्या छेदेनाऽऽता हरिजं लम्बनं नाङयादि घट्यादि भवेत् । तत् खदलात् वित्रिभात् रवैौ प्राकपाले तिथौ गर्भीयदर्शान्त ऋण पश्चात् कपाले स्थित च स्वं धनं कार्यम् । w अत्रोपपतिः । 'एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया' इत्यादिसूर्यसिद्धान्तविधेना विित्रभस्थाने स्फुटवित्रिर्भ • इग्लम्बाख्यं गृहीत्वा स्फुट । विशेषार्थ सुधावार्षणी द्रप्टव्या ॥६-७॥ इदानी विशषमाह । - असकृत् कार्य चैतत् पाराशर्य मतं प्रवक्ष्येऽथ । दृग्लम्बजनर-घबधन भजेद्भज्याकृर्तिं फलेन हृता ॥८॥ इग्लम्बार्कान्तरजा ज्या लम्बननाडेका भवन्त्यसकृत्। सुस्थिरलम्बनतिथिजान् कुर्यादुष्णांशुशशिपातान् ॥ ९ ॥ • Bঙ্গ হুয়াবিধিনি ঘাতী যুদ্ধ: { göi