पृष्ठम्:महासिद्धान्तः.djvu/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዒዪ सतेिलके महासिद्धान्ते स दृग्लम्बो गगृहैस्त्रिभी राशिभिर्युक्तस्तदाऽत्रास्मिन् सूर्यग्रहणे दृग्छमं स्फुटलम दृश्यग्रहणेपयोगित्वाद इग्लमसंज्ञोचितेति। अत्रोपपात्तिः। प्रत्यक्षोपलब्धिरेव । सिद्धान्तसार्वभैौमे मुनीश्वरेणाप्येवं स्फुटदशमसाधनै कृतं यत्खण्डनं च सिद्धान्ततत्त्वाविवेके कमलाकरेण साधु · कृतम् । ( द्रष्टव्यं मन्मुद्रितसिद्धान्ततत्त्वविवेकस्य पृ. ३१३) ॥२-३॥ इदानी मध्यनर्ताशसाधनमाह । तज्ज्यापमजीवाध्नी लम्बज्याप्तोदयज्या स्यात् । दृग्लम्बापमचापाऽक्षभागसंस्कारजा नतांशाः स्युः ॥ ४ ॥ तज्ज्या स्फुटलग्नभुनांशनैोवा अपमस्य परमक्रान्तेर्जीवया गुणा लम्बज्याप्ता • तदोदयज्या लग्नाग्रा स्यात् । इग्लम्बापमचापाना स्पष्टदशमलग्नस्य क्रान्तिलवानामक्षांशानां च संस्कारेण एकदिकानां योगेन विभिन्नदिकानां च वियोगेन जाता मध्या नतांशाः स्यु:। अत्रोपपतिः । त्रिज्यया परमकान्तिज्या तदा लग्नदोज्यया । ज्यापका × लदोज्याँ 一百 कोट्या त्रिज्याकर्णस्तदा क्रान्तिज्याकोट्या किम् । जाताक्षक्षेत्रसाजात्यात् लग्नाम्रा उद्यज्याख्या =***-× #छ ज्यापक्रा.लदोज्र्था yes किम् । जाता लग्नक्रान्तिज्या = । यदि लम्बज्यया N. Ni R मध्यनतांशसाधनवासनाऽतिसुगमेति सवेमुपपन्नम् ॥४॥ इदानी इक्क्षेपानयनमाह । तज्ज्या मध्यज्या स्यान् सोदयजीवाहता गभज्यासा । फलमध्यज्याकृत्योरन्तरमूलं स दृक्क्षेपः ॥५॥ / .. तेषां मध्यनतांशानां ज्या मध्यज्या स्यात । सा पूर्वसाधतया