पृष्ठम्:महासिद्धान्तः.djvu/132

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ওক सतिलके महासिद्धान्ते इदानी विशेषमाह । शङ्कोर्दृग्ज्याऽतो भा दृग्ज्या प्रघ्नी नरोच्छ्रुता प्राग्वत् । अन्त्याघ्र दिवसार्धश्रवणं नत्या भजेच्छूवण इष्टः ॥२५॥ y शङ्कोः १९श्लोकविधिना दृग्ज्या भवति । ’ अतेोऽस्या दृग्ज्यायाः प्राग्वत् दृग्ज्या प्रैर्द्वादशाभिर्निघ्नी नरेण शङ्कुना भक्ता भा छाया स्यात् । दिनार्धच्छायाकर्णमन्त्यागुर्ण नत्या-इष्टान्त्यया भजेत् तद इष्टश्छायाकणी भवेत्। अत्रोपपत्तिः । पूर्वोर्धस्य सुगमा । दिनदलच्छायाकर्णेन ह्राद् AA A. NA NA FN ፃ ጻ 商 शाङ्गुलशङ्कुस्तदा त्रिज्यया किम्॥ लब्धो दिनार्धशङ्कुः = दिशं= "— ! हृत्याऽयं शङ्कुस्तदेष्टहृत्या किम्॥ लब्ध इष्टशङ्कुः । =इर्श =**= ** । अनेनेष्टशङ्कना त्रिज्याकर्णस्त दा द्वादशाडुलशडूना किम् । लब्घ इष्टच्छायाकर्णः । - १२ त्रि १२ त्रि. दिक, ह्य दिक• ह्य-दिक- अन्त्या = y = इश " १ २ त्रि. इह " इह " " इअन्त्या हृ अन्त्या : - S - - - - 3 Sri པa - ། མ་གཅཨ་མའཇུr༣ན།། इदानी प्रकारान्तेरेणष्टकणेमाह । हृतिदिनदलकर्णहतेरुदृत्तश्रुतिकुशिञ्जिनीघातात् । A. R YA 7 ܗܝ N तद्भुतसमकणबधाच्छेदासाश्रेष्टकणाः स्युः ॥२६॥ हृतिमध्याहच्छायाकिर्णबघात वा उन्मण्डलच्छायाकिर्णकुञ्ज्याबघात् अथवा तद्वतिसममण्डलच्छायाकर्णबघातू छेदेनेप्टहत्या आप्पा लब्धा इष्टकर्णी इष्टच्छायाकर्णाः स्युः । अत्रोपपात्तः । पूर्वश्लोकोपपत्तेः - दिक, ह उक, कुज्या तदृ सक 丽一盏一=一、一=一氯一