पृष्ठम्:महासिद्धान्तः.djvu/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिप्रश्नाधिकारः । \3% पृथक् स्थापितम् । हतौ तत्फर्ल शेध्यं तदा वा प्रकारान्तरेण अभी A S ܟܡܐ ' ष्टच्छेदः प्रस्फुटो भवति इष्टहृतिः प्रस्फुटा भवतीत्यथेः। ག་ལ།།་་་་ वैश्लोकवधि उज्यान. यु अत्रापषातः। पूर्वश्लोकोंवाधना फलम=--- = उज्यान कुज्या. यु, उज्यान. कुज्या m अक्षक्षेत्रजकोटिभिराहतमविनष्टकं भजेत् कर्णैः । थस्थैर्दिनाधैशङ्कुर्लब्ध्योनः शङ्कवोऽभीष्टाः ॥२३॥ पूर्वमनष्टं स्थापितं फलं अक्षक्षेत्रजकोटिभिराहतं थस्थैः सप्ताक्षक्षेत्रेषु स्थितैः कर्णैर्भजेत् । लब्ध्या दिनार्धशङ्कुरूनस्तदा नतकालभेदेनाऽभीष्टाः शङ्कवेो भवन्ति । अत्रोपपत्तिः। आचार्यण सप्ताक्षक्षत्राणि प्रथम कथितानेि तत्ससकर्णवशेन पृथक्स्थापितफलकर्णन मध्याहुशड्रोरूध्र्वखण्डमानीतं तेनोनो मध्याख्यशङ्करिष्टशङ्कर्भवतीर्ति गोलोपरि प्रत्यक्षतो दृश्योत। “फलै पलक्षेत्रजकोटिनिघ्रम्' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ २३ ॥ इदानी प्रकारान्तरेणेप्टशङ्कमाह। यद्रा छेदाक्षक्षेत्रजकोटिबधं विभाजयेच्ठूवणेः । इष्टो नर उन्मण्डलनरनतिघाताचरज्ययासं वा ॥२४॥ छेदस्येष्टहतेरक्षक्षत्रजकोटेश्ध बधमक्षक्षेत्रजश्रवणेर्विमाजयेत् । फलमिष्टो नरः शङ्कर्भवेत् । उन्मण्डलनरस्य नंतेरिष्टान्त्यकायाश्च घातात् चरज्ययाऽऽतं फलं वा इष्टेो नरो भवति । अत्रोपपत्तिः । इष्टहृतिः कर्णः । इष्टशङ्कुः केोटिः । शङ्कुतलं भुज इत्यक्षक्षेत्रम् । अतोऽनुपातः । यद्यक्षक्षेत्रकर्णेन अक्षक्षेत्रकोटिस्त A. fa 前 देष्टहतिकणेंन किम् । लब्ध इष्टशङ्कः =**=*ई আহাঁ, হুঙ্খ ভূতািত্মা श्रजया इत्युपपन्नं सर्वम् ॥२४॥