पृष्ठम्:महासिद्धान्तः.djvu/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

” ६२ ।। सतिलके महासिद्धान्ते तत्स्फुटकेटिवर्गशीघकेन्द्रदोज्यवर्गयोगात्पदं मूल शीघकणों भवतीति। गज्यायाखिज्यायाः कोटिफलस्य च मकरादी ऐक्यं कुलीरादी केन्दे तु अन्तरं यत् तद्भुजफलवर्गयोगाद्यन्मूलं तद्वा स्वाभीष्टकर्णः स्वेप्टकले शीघकर्णे भोवेत् । अत्रोपपत्त्यर्थ मत्सूर्यसिद्धान्तटीका सुधावर्षिणी वा 'स्वकेटिनीवान्त्यफलज्ययोवी इत्यादिभास्करशीघ्रकर्णनयनोपतिर्दष्टव्या |በቒዃ-ኝሂጻll इदानीं शीघ्रफलानयन स्फुटगतिसाधन चाह। वाहुफल गज्याघ्र दोज्र्यान्ल्यज्याबर्ध यद्वा। कर्णहतं तचापं शीघफलं भवतेि खचरस्य ॥२६॥ फलकोटिज्यानिनीं चलकन्द्रगर्ति विभाजयेत् श्रुत्या । फलहीना चालभुक्तिः स्पष्टा वक्रा विलोमशुद्धी स्यात् ॥२७॥ गज्याघ्र त्रिज्यानम्। दोज्यन्त्यज्याबर्ध शीघ्रकेन्द्रभुजज्याऽन्त्यफलज्याघातम् । फलकोटिज्या शीघ्रफलकोटिज्या । चलभुक्तिः शीघ्रोच्चभुक्तिः । ‘द्राग्दो:फलात् संगुणितात्, ? इत्यादि ‘फलांशखाङ्कान्तरशिाञ्जेनीघी' इत्यादि च भास्करोक्तमेतद्द्वयानुरूपम्। अत एवात्रोपपत्तिश्च भास्करप्रकारोपपत्तिवत् (द्रष्टव्या मदीया सूर्यसिद्धान्तटीका सुधावर्षिणी) ॥२६-२७॥ इदानी स्पष्टग्रहँ स्पष्टगर्ति चाह । दलितफलद्यसंस्कृतखटजमान्द समग्रमव फलम् । दद्यात् मध्ये तज्जं तत्र च सर्वे चलाह्वयं स्पष्टः ॥२८॥ भुक्तौ तद्वत् तत्र तु मृदुजगर्तिं शोधयच्च चलभुक्तेः । शेषार्ध स्वं मन्दस्फुटभुक्तावन्यथार्ण स्यात् ॥२९॥ . वक्रा मृदुजसमेता दलिता शोध्या सदा मृदुजधुको एवं द्विफलासाम्याच्छेषं पूर्वोक्तवत् कार्येम् ॥३०॥