पृष्ठम्:महार्थमञ्जरी.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
ओं श्रीमन्महार्थप्रकाशवपुषे सत्तत्वस्वात्मशिवाय नगः ।।
अथेयम्

महार्थमञ्जरी

श्रीमन्महेश्वरानन्दनाथविरचिता।

  जयत्या मूलमन्थानमौत्तरं तत्त्वपव्ययम् ।
  स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् ॥ १॥

स्वप्नसमयोपलब्धा
 सा मुमुखी सिद्धयोगिनी देवी ।
गाथाभिः सप्तत्या
 स्वोचितभाषाभिरस्तु संप्रीता ॥२॥


  वर्धतां देशिकः श्रीमान्संविन्मार्गश्च वर्धताम् ।
  माहेश्वराश्च वर्धन्तां वर्धतां च कुलेश्वरः ॥३॥

अथ यदेतत् आत्मस्वरूपाविभिन्नपरमेश्वरप रामर्शोपायप्रतिपादने प्रवृत्तम् अभ्युपगमसिद्धा-


पं० १ क पु० मूलसंस्थानमिति पाठः ।

पं०४ क पु० सांमुखीति पाठः ।

पं०६ क पु. सुप्रीतेति पाठः ।