पृष्ठम्:महार्थमञ्जरी.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
महार्थमञ्जरी

 ये दैशिककटाक्षपूतचेतसो महापुरुषाः, कुल स्य षडध्वरूपस्यात्मनो वेद्योल्लासस्य, यः कुम्भः स्वानन्दस्वभावतया प्रतिष्ठाहेतुराधारविशेषः, त त्रत्यो यो लौकिकालौकिकमाधुर्यसामरस्यास्पद त्वादमृतशब्दवाच्य आसवो- भैरवीयं द्रव्यम्, तस्य यत्पानं-स्वात्मैश्वर्यप्रसाधनपरामर्शपूर्वको निर्वेशस्वीकारः, स एव महान्मखरूपोऽध्वरात्मा चोत्सवः --स्वाहादसाक्षात्कारसम्पत्सौभाग्य, त स्मिन्विषये प्रवर्तन्ते--वेद्यवेदकभावादिविकल्प विगलनप्रकर्षपूर्वकां व्याप्रियन्ते, तत एव हेतोः पाशव-शैवादिचित्रकल्पनामयान्सस्कारमात्रशेष तानुप्राणनात् भेदप्रथाविलासानुपदेशम् - अत्य न्तसामीप्यरूपस्वात्मतादात्म्यापादनयुक्त्या पुन रुत्पत्तिशून्यौचित्येन चर्वयितुं प्रगल्भन्ते -प्रकृष्ट स्थैर्यमनुभवन्ति । अयमेव हि मुख्यया वृत्या रस उच्यते, यदुपचारेण माधुर्यप्रतीतयः शृङ्गा- रादयोऽप्येवं व्यपदिश्यन्ते, यत्तात्पर्येण