पृष्ठम्:महार्थमञ्जरी.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
श्रीमन्महेश्वरानन्दविरचिता

स्याप्युस्य निष्कलत्वेऽभ्युपगम्यमाने षट्रिंशत्त त्वान्यतिकामन्परमेश्वरो निष्कलः कीदृक् इत्यव धार्यताम् । तदिदै दण्डापूपन्यायोऽप्युत्पन्न इति

अथ शाक्तमभिव्यनक्ति

जे कुलंकुरमुहासव
 पानमहमहूसवे पअट्टंति।
ते षु विपंकुरे
 रसिआ उपदंसियुं पगभन्ति५७॥


ये कुलकुम्भसुधासव
 पानमहामखोत्सवे प्रवर्तन्ते ।
ते खलु विकल्पाङ्कुर
 रसिका उपदेष्टुं प्रगल्भन्ते ॥१७॥


पं० ११ ख० पु. पानमहोत्सवसुखे इति पाठः ।

पं० १३ ख. पु० रसिकानुपदेष्टुम् इति पाउः ।