पृष्ठम्:महार्थमञ्जरी.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
महार्थमारी

'शचीकुचतटे शको नरके विलुठन्क्रिमिः
उभौ समसमाधानौ विचित्रो भावनाभ्रमः ।"

इत्याद्यनुभवितृजनविशेषहदयसंकल्पमात्रोपक ल्पितसौख्यारोपणतव्द्युदासेन बहुभिः श्रीशिवान न्द-महाप्रकाश-महेश्वरानन्दप्रभृतिभिः योगीन्द्रैः संभूय संवादेनोपभुज्यमानत्वात् तादृगुत्सवरूप मालोकं प्रत्यक्प्रकाशं च प्रसूते ॥ ११ ॥

 ननु जीवन्मुक्तिलक्षणं माहेश्वर्यं खल्वस्य फल तया प्रतिपादितं, तत्तु न संभवति यतो-देहाद्य वच्छेदव्यतिरिक्त एव काले पुंसामपवर्गोत्पत्तिः इत्यन्येषामाग्रहः । इत्याशंक्याह

किमिओ होइ ण देवो
 तंस कहं कालकमसंपंसो।
णिश्चाणिरायइणंस वि
 कोवि जीवमसोखप्रेफेहो ॥५२॥


पं० ख० पु० तामालोकं प्रत्यक्प्रकाशं च प्रश्नुते इत्येतादृशः पाठः।

पं० ख० पु० लक्षणमाहेश्चर्यामति पाठः !