पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमझरी "एके भूजलखानिलानलकलारवां बहिः प्रक्रिया- सुत्तीर्णत्विषमन्तरेव कतिचित् चित्काकणीमुचिरे | अन्ये केचन यामळामृतसरित्संभेदसंभोगिनो मातस्त्वामथचप्ररोहमुभयोरौचित्यमाचक्षते ॥" इति । तथा च सति विश्वस्योन्मेषलक्षणायामवस्थायामन्तचिच्छक्तिनिमे- षापरपर्यायायां यावान् असरः बडध्वोलासयासतत्वो भवति, तथा विश्व- स्प निमेषे स्वात्मान्तः क्रोडी कारैकपारिशेष्ये सत्यपि तावानुन्भेषदशासम- स्वभावो भवति । न तर्हि विश्वनिमेष इति चेत् । स्वैरं निमेष एव | अपि तु कैललावस्थ्यवस्थितिरिति ब्रूमः | यथा शिखण्ड्यण्डे सर्वशिखण्ड्यव- यवानुप्रविष्टबई परिवहीदिवर्णरेखावैचित्र्यशिल्प कल्पना कौशलमखिलमप्यत्य- न्तसूक्ष्मेक्षिकयावधार्यमस्तीत्लङ्गीक्रियते, एवमत्रापि यदुक्कं श्रीत्रिंशिका- शास्त्रे - tharas इति इति । कललता नामावस्थायाः सर्वाकारमैविभक्तं रूपम् । यदि च तद् विश्ववैचित्र्यं निमेषदशायाँ कललावस्थायामपि न स्यात्, तन्मेषदशैव न स्यात्, प्राक् सत एवोत्पत्यौचित्यात् । तेथा हि विश्वोन्मेषावस्थायामा- त्मस्वरूपस्य केवलं तिरोधानमात्रं, न पुनरत्यन्तोषलवः । एवमन्यत्रापी- ति । एतदर्थपरामर्शपरिहाण्या पाशववेदान्तस्य पर्युदासः । तत्र ह्यद्वैतमा- ग्रहेणोपपाद्यमानमपि द्वैतकक्ष्यामेवाधिरोहति । यदत्र सत्यासत्यव्यवस्था हेयोपादेयकल्पनायां तेनैवाकारेण दैतमर्यादापर्यवसायित्वमनिवार्यम् । यदुक्तं मवैव संविदुलासे - ७५ “द्वैताद न्यद सत्यकल्पमपरेखैतमाख्यायते तद् द्वैते वत पर्यवस्थति कृतं वाचाटदुविद्यया । एते ते वयमेवमभ्युदयिनोः कस्यापि कस्याश्चिद प्यालस्योज्झितमैकरस्यमुभयोरद्वैतमाचक्ष्महे ।।" 6 “यथा न्यत्रोधबीजस्थः शक्तिरूपो महाद्रुमः । तथा हृदयषीजस्थं जगदेतञ्चराचरम् ॥" $ १. 'कला', २. 'या स्थि', ३. 'क्षिकाव' ख. पाढ: ४. 'मपि वि' क. पाठ, 'य' फ. ख. पाठः. ६. 'यौदाव' क. पाठ, ५.