पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ महार्थमञ्जरी - इति । ततश्च पृथिव्यामनाश्रितशिवप्रभृतीनि पञ्चत्रिंशदपि तत्त्वानि कोर- णवासनानुवृत्तिद्वारा परिस्फुरन्तीत्यनया भङ्गया तंत्र शिवतत्त्वे पृथिव्या- दीनि सर्वाण्यपि सत्कार्यवादमर्यादयावतिष्ठन्ते । एवं प्रकृतिपुरुषादिषु मध्यवर्तिष्वप्युक्तोभयप्रक्रियया सर्वाण्यप्युपरितनान्यधस्तनानि च तत्वा- नि संमिलन्तीति सर्वे सर्वात्मकमित्यर्धनिष्कर्षः स्यात् । तदुक्तं श्री- तन्त्रालोके - "एकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता !" इति । सर्वथा पारमेश्वरप्रकाशस्फुरत्तात्मकमेतदखिलमपि विश्ववैचित्र्यमि- व्युक्तं भवति । यदुक्तं श्रीशिवध्यै- "एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र श्रधानैरुदाहृतः ॥" sudary , , इति । भूतानि चाकाशः, वायुः, तेजः, आपः पृथिवीति प्रसिद्धानि । शब्दादिगुणस्वं च तल्लक्षणं स्पष्टम् । यद्वा अवकाशध्वनिकरत्वं, चल- नसंजीवनता, पाचकदाहकत्वं, द्रावकलावकता, काठिन्यधारकत्वं च क्रमादमीषां लक्षणानि । अत्र च 'वर्णक्रमे पृथिव्यादिपुरुषान्तं स्पर्शाक्षरा- णी'ति श्रीत्रिंशिकाशास्त्रप्रक्रियया प्रागेव प्रदर्शितम् । पञ्चकञ्चुक्यां त्व- न्तस्थाः । तत्र नियतिः सर्वानुस्यूतेति न पृथग्गणनाही । कालस्य तु आ- काशशक्तित्वाच्चिन्मयतैकोपपादनप्रवृत्ततया पुंसो "मायाप्रमातृतादानं प्रत्यौचित्यं न विद्यते” इत्यन्तस्थाश्चतस्रः संजाताः । यथोक्तं तत्रैव "वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् इति । यथा च व्याख्यातमाचार्याभिनवगुप्तपादैः – “आकाशशक्त्या तु नात्र मायाप्रमातृतादाने प्रयोजनमस्ती" ति । शुद्धविद्यादिशिवान्तं पुन- रूष्माणः । तत्र हकारः शक्तिः शिवश्चेत्यावृत्त्यावतिष्ठते, तस्यानुत्तर- विसर्जनीयसामरस्यात्मकत्वात् । शिवशक्तयोस्त्वैकरूप्यमेव स्वभावः । भेदस्तु काल्पनिक इत्युपपादितत्वाच्च । यथोक्तं - ५. 'क', २ . ' त' क. पाठः.. ३. 'आकाश', ४. 'पवन' गं. पाठः. ५. 'षाणि स्प', 'थै' क. पाठः, ७. 'वेत्सव' ग. पाठः,