पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । अथ पुरुषस्वभावमुद्भावयति - जो एस वीसणाडअसेळूसो सुड्डसंविओ संभू । वण्णअपरिग्गहसई तस्स दसा कापि पूरुलो होइ ।। १९ ।। य एष विश्वनाटकशैलूपः शुद्धसंविच्छम्भुः । वर्णकपरिग्रहमयी तस्य दशा कापि पुरुषो भवति ॥ परमेश्वरो हि अहमेव सर्वमिति वैश्वात्म्यप्रथानुभूतिस्फारचमत्का- रोत्तरतया शुद्धां सङ्कोचकलङ्कशङ्काशून्यां संविदं स्वस्वातन्त्र्यस्वैभावविद्या- मयीमनुभवन्ननेनैव हेतुना 'नर्तक आत्मेति श्रीशिवसूत्रस्थित्या विश्वना- टकस्य शैलूषो नट इति व्यपदिश्यते । यदुक्तं श्रीनैश्वासे - “त्वमेकांशेनान्तरात्मा नर्तकः कोशरक्षिता ।" इति । विश्वं च पृथिव्यादिशि वान्ततत्त्व सन्दोहात्मकं P $ “जननशैशवयौवनवार्द्धकव्ययमयैरखिलैरपि सन्धिभिः । अभिनयन्नपि पौरुषनाटकं परिणतौ स शिवोऽस्मि महानटः ।।" इत्यादिनीत्या सृष्टिस्थित्याद्यवस्थापञ्चकाविनाभूतत्वादारम्भयत्नाद्यवस्था- पञ्चकलक्षणस्य नाटकस्यानुकरोति । तदुक्तं श्रीभट्टनारायणेन - - “निसृष्टाने कसद्वीजगर्भ त्रैलोक्यनाटकम् | प्रस्ताव्य हर ! संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः ॥” 9. इति । स च शम्भुः शृङ्गारकरुणादिरसास्वादस्थानीयं शब्दस्पर्शाद्यनुभवा- त्मकं शं सुखं प्रेक्षकाणामिन्द्रियाणां भवत्यस्मादिति कृत्वा । तस्य च वि. श्वनाट्याभिनयोन्मुखस्य भूमिकावलम्बनलक्षणेनार्थेन प्रकृता यावस्था सा पुरुषो भवति । पुरुष इति व्यपदेशौचित्यमनुभवति । यदुक्तं श्रीसार- शास्त्रे - “स्वयं बध्नाति देवेशः स्वयं चैव विमुह्यति । स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् ||" 'प्र' ग. पाठः. २. 'दा' ग. पाठा.