पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ३९ विक्षोभ इत्यानन्त्योत्कर्षाशयेनोक्तं शक्तिसहस्राणामिति । तेषां च य एकः संघट्ट ऐक्यमनुभवन्नेव सृष्टिसंहाराद्यन्योन्यविरुद्धक्रियायौगपद्यभूमिर्भवति । यश्च 'उद्यमो भैरवः' इति श्रीशिवसूत्रस्थित्या स्वहृदयोद्योगस्वभावत- यानुभूयते, यश्चोक्तप्रकारार्थद्वितय सामरस्य चमत्कारगोचरीभावयोगादन्य- तत्त्ववैलक्षण्येनात्यन्तोत्कृष्टमनन्यमुखप्रेक्षित्वलक्षणं स्वच्छन्दत्वं स्वातन्त्र्य- मनुभवतीत्यवधार्यते । अन्यानि हि प्रकृतिपुरुषादीनि तत्त्वान्यधोऽधः- पर्वप्रतियोगितया स्वातन्त्र्यमुत्तरोत्तरतत्त्वापेक्षया पारतन्त्र्यं च प्रतिप- द्यन्ते । परमस्वच्छन्द इति प्राग्वद् विश्वोत्तीर्ण एवोच्यते । अन्यस्तु विश्वो- त्तीर्णविश्वमयः परमशिवभट्टारकः पश्चात् प्रकटयिष्यते । एवंविधः शिवो नाम भवति । अयं भावः - उन्मेपनिमेषात्मना तत्त्वान्तरदुर्लभेन स्वा- तन्त्र्येण चिदाहादलक्षणशक्तिद्वितयसामरस्य मात्रको डी कृतेच्छा ज्ञाना युत्तरो- तरशक्तिपरम्परापरिग्रहोन्मुख्यात् 'स्वशक्तिमचयो विश्वमिति श्रीशिव- सूत्रस्थित्या विश्वविक्षोभात्म कानन्तवाद्यशक्तिचक्रवैचित्र्यविजृम्भणाद्भुतो- द्भावनप्रगल्भस्वात्मचैतन्योद्यन्तृतापरिस्पन्दसारः प्रमातृविशेषः शिवभट्टारक इति । यदुक्तं श्रीशिवदृष्टौ “आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद् विभुः । अनिरुद्धेच्छाप्रसरः यसरदक्क्रियः शिवः ।।" इति । यथा श्रीविज्ञानेन्दुकौमुद्यां - "सर्वव्यापकताभूमिर्जत्वकर्तृत्वसम्मता | निजाभासचमत्कारमयी शिवदशा स्मृता ||" इति । भवतीति । सर्वमप्येतदुपपादित मैश्वर्यं स्वरूपसत्तायामेव पर्यव वस्यति । सा च चित्त्वं न व्यभिचरतीति प्रागेवोक्तम् । " या चित् सत्तैव सा प्रोक्ता सा सत्तैव चिदुच्यते ।” इत्युक्तत्वात् । या च 'सा स्फुरत्ता महासत्ता' इति प्रत्यभिज्ञाप्यते, तस्याश्च नित्यप्रवर्तमानतया लट्प्रयोगः ॥ १३ ॥ 'ते' ख. पाठः. २. 'सा स्फुस्ता महासत्ता देशकालाविशेषिणी । सैषा सारतया प्रोक्ता हृदयं परमेष्टिनः ॥ इ' ग. पाठः.. ३. 'त्यव' ग. पाठः,